वर्गः:कर्मयोगः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
         अभिप्रेरणाया: कार्याणि

1 आत्मविश्वास: तथा निष्ठाया: भावनाम् उत्पन्नम् करणम् |

2 कुशलतापूर्वकं तथा मितव्ययितया कार्यं करणम् |

3 आर्थिक:,सामाजिक:, वैचारिक:, मनोवैज्ञानिक: तथा शारीरिक आवश्यक्तान् संतोषं प्रदानं करणम् |

4 स्वेच्छिक सहयोगं प्राप्त करणम् |

5 स्वस्थ मानवीय सम्बन्धानाम् विकासं करणम् |

6 कार्य कुशलतायामधिकाधिक वृद्धिं करणम् |

7 आत्म नियंत्रणस्य प्रवृत्तिं प्रोत्साहितं करणम् |

8 सहयोग: तथा सहकारिताया: भावनां प्रोत्साहितं करणम्|

9 मानवीय संसाधनानां अधिकतम् सदुपयोगं करणम् |

10 संगठनात्मक लक्ष्यान् प्राप्तं करणम् |

11 मनोबलस्य निर्माणं करणे तथा वृद्धिं करणे महत्वपूर्ण भूमिकां निर्वहनम् |

12 संगठने उपलब्ध: माननीय:, भौतिक:, वित्तीय: संसाधनानामधिकतमोपयोगं करणम् |

13 आवश्यक प्रेरणान् प्रदानं करणम् |

14 स्वैच्छिक: सहयोगं प्राप्तं करणम् |

15 संगठने स्थायी सेवां प्रदानं करणम् |

16 संगठने स्वस्थ मानव: सम्बन्धस्य विकासं करणम् |

अभिप्रेरणाया: अर्थ:- "अभिप्रेरणा"
शब्द: आंग्ल भाषाया: मोटीवेशनस्य हिन्दी रूपांतर: वर्तते य: लैटिन भाषाया: मूवियर शब्देन निर्माणोऽस्ति यस्य शाब्दिकार्थ: वर्तते प्रेरणार्था ईक्षां शक्तिं जाग्रत करणीयम् | आधुनिक अर्थे अभिप्रेरणा शब्दस्य उपयोग: 1938 ख्रीष्टाब्दे अब्राहम मैस्लो कृत: |
         अभिप्रेरणाया: प्रमुख परिभाषा:-

माइकेल जे० जुसियस्य अनुसारम्- अभिप्रेरणा निश्चित कार्यान् प्राप्त करणम् हेतु स्वयं अथवा कश्चित् अन्य जनमेक: विशेषं प्रकारस्य करणं हेतु प्रेरित करणस्य क्रिया वर्तते |

गिलफोर्ड महोदयानुसारेण- अभिप्रेरणा एषा कश्चित् विशेष विशेषान्तरिक कारक: अथवा दशा वर्तते य: क्रियाम् आरंभं करणं तथा निर्माणं करणं प्रति प्रवृतं भवति | फेड लुथांसस्य शब्देषु- अभिप्रेरणा एका प्रक्रिया वर्तते य: शारीरिक अथवा मानसिक आवश्यक तथा प्रारंभ: भवति तथा कश्चित् लक्ष्यं प्राप्त करणं हेतु व्यवहारं क्रियाशील: करोति|

जूसियस एवं भलेडरस्यानुसारम्- अभिप्रेरणा कश्चित् इच्छित् कार्यं कर्तुं प्रोत्साहित: करणस्य क्रिया वर्तते | मैक्फरलैण्डोऽलिखत्- अभिप्रेरणाया: विचार: मुख्यतः मनोवैज्ञानिकोऽस्ति |अयं तत् कार्यकारी शक्त्या संबंधित: वर्तते |य: व्यक्तिगत रूपे कर्मचारीम् अथवा तस्य अधीनस्थं निर्धारित दिशायां कार्यं करणं वा न करणस्य रूपे परिभाषित: क्रियते |

अभिप्रेरणाया: तात्पर्य: जनस्य ईच्छा, कार्य निष्पादनस्य तत्परता तथा कार्यं करणस्य इच्छाम् जाग्रत करणस्य प्रक्रियया वर्तते | यस्यान्तर्गत: भावुकं भूत्वा मानव: अधिक कार्यं करणस्य प्रेरणा प्राप्तं करोति |

         अभिप्रेरणाया: विशेषता:

1 अभिप्रेरणा एक: अनन्त: प्रक्रिया वर्तते - इयम् एका एषा प्रक्रिया वर्तते येन जना: कार्योन्मुख: भवन्ति| कार्यं प्रति उदासीनतां त्यज्य निरन्तर अधिक कार्यं करणस्य चिन्तयति| जनं कार्यं कर्तुं निरन्तर: अभिप्रेरित: क्रियते | कार्यं प्रति अनुकूल परिस्थितिषु कार्यं कर्तुं प्रेरित: करणमेव अभिप्रेरणा वर्तते | अभिप्रेरणाया: क्रिया निरंतरं चलति |


2 अभिप्रेरणा प्रत्येक जनस्याभ्यन्तर आगच्छति |अभिप्रेरणा आन्तरिक: वर्तते य: जनेषु स्वयं एव भवति इच्छा तथा मौलिक मालवीय आवश्यकता: मानवीय व्यवहारस्य शक्तिशाली अभिप्रेरका: भवन्ति य: अचेतन रूपेण कार्यं करोति यद्यपि कश्चित् बाह्य प्रभावस्य तुलनायाम् आन्तरिक अभिप्रेरणाया: मानव व्यवहारे अधिकं प्रभावित: वर्तते|

3 सम्पूर्ण जन: अभिप्रेरित: भवति तस्य एक: भाग: न - प्रत्येक जन: एक: सम्पूर्ण तथा अविभाज्य: इकाई अस्ति | अत: तस्य सर्वे आवश्यकता: परस्पर संबंधित: अस्ति केवल तस्य एक: भाग: न |

4 अभिप्रेरणा एक: मनोवैज्ञानिक: धारणा वर्तते- मैक्फरलैण्डस्यानुसारं "अभिप्रेरणा मुख्यत:" मनोवैज्ञानिकोऽस्ति यत् अयम् जनस्य मानसिक शक्तिन् इत्थम् विकसितं करोति स: स्व कार्ये अधिक रुचिं ग्रहणं करोति तथा कार्यं प्रति नवीनता अनुभूयते|

5 अभिप्रेरणा वित्तीय तथा गैर वित्तीय भवति - वित्तीय अभिप्रेरणायां मजदूरी अथवा वेतन वृद्धि, बोनस, पारितोषिकं पदोन्नति आदि सम्मिलितं क्रियते |यदा यत् गैर - वित्तीय अभिप्रेरणायां प्रशंसा -पत्र, कार्य मान्यता, सदव्यवहार:, कार्य- सुरक्षा मानवोचित व्यवहार: उत्तमं कार्यं आदि सम्मिलित: वर्तते |

6 अभिप्रेरणा संतोषस्य कारणं न परिणाम: अस्ति - अभिप्रेरणा एक: मानसिक: विचार: वर्तते | येन जन: कार्यं कर्तुम् अग्रसर: भवति | वर्तमान अथवा सम्भावित प्रलोभनस्य आधारें तम कार्यं करणस्य प्रेरणा मिलति अर्थात् जनानां कार्ये संतोषस्य परिणाम: वर्तते |

7 अभिप्रेरणा जनाणां कार्यक्षमतायां वृद्धिं करोति- जन: कुशल: भव अथवा अकुशल: , अप्रेरणया अधिक कुशलता, मितव्ययिता तथा प्रभावशीलतया कार्यं करोति यदाधिक रूच्या कार्यं करिष्यते तर्हि स्वाभाविकोऽस्ति यत् वस्तुनां प्रकारे सुधार: भविष्यति | लागत मूल्ये न्यूनता आगमिष्यति तथा उत्पादन प्रक्रियायाम् अपव्यय: न्यून: भविष्यति |

8 अभिप्रेरणा तथा मनोबले भिन्नतास्ति - अभिप्रेरणा एक: प्रक्रियास्ति येन मानव: कार्याय प्रेरित: भवति यदा यत् मनोबल: स्वयं कार्यं करणस्य ईच्छा अस्ति य: प्रेरणया अधिक: प्रभावशाली भवति | पुनः अपि स: कार्यं कर्तुं न शक्नोषि अभिप्रेरणा क्षमता तथा ईच्छाया: मध्य पुलस्य कार्यं करणं शक्तिं प्रदानं करोति |

          अभिप्रेरणाया: उद्देश्य

1 कार्मिकानां मनोबलं उच्चै: उत्थाप्य, तेषु आत्मविश्वास: तथा निष्ठाया: भावनां उत्पन्नं करण |

2 कार्मिकान् स्वेच्छाया अधिकाधिक कुशलतापूर्वकं तथा मितव्ययिता कार्यं कर्तुं प्रोत्साहितं करणम् |

3 कार्मिकानाम् आर्थिक: , सामाजिक: , वैचारिक:, , मनोवैज्ञानिक: तथा शारीरिक: आवश्यकता: सन्तुष्टिं प्रदानं करणम् |

4 ऐकार्मिकै: स्वेच्छिक सहयोग: प्राप्तं करणम् |

5 संगठने स्वस्थ: मानवीय सम्बन्धानां विकासं करणम् |

6 कार्मिकानां कार्य कुशलतायां अधिकाधिक वृद्धिं करणम् | 7 बाह्य नियंत्रणस्य स्थाने कर्मचारिषु आत्म नियंत्रणस्य प्रवृत्तिं प्रोत्साहितं करणम् |

8 कार्मिकेषु परस्पर सहयोग: तथा सहकारिताया: भावनां प्रोत्साहितं करणम् |

9 उपलब्ध मानवीय साधनानाम् अधिकतम सदुपयोगं करणम् |

10 संगठनात्मक लक्ष्यान् प्राप्तं करणम् | अभिप्रेरणाया: महत्व:

1 अभिप्रेरणया संगठनस्य निर्धारित: लक्ष्यान् प्राप्तं करणं सरलं भवति |

2 अभिप्रेरणा कर्मचारीणां मनोबलस्य निर्माणं करणं तथा तेषु वृद्धिं करणे महत्वपूर्ण भूमिकां निर्वहति |

3 अस्य संगठने उपलब्ध: मानवीय, भौतिक, वित्तीय संसाधनानाम् अधिकतम उपयोग: सम्भव: भवति |

4 कर्मचारिण: आवश्यक प्रेरणा: प्रदानं करणे मधुरतम सम्बन्धानां स्थापनायां सहायतां मिलति |

5 कर्मचारिभि: स्वेच्छिक सहयोग: प्राप्तं करणस्य एकं श्रेष्ठं स्थानं वर्तते |

6 अभिप्रेरणया कार्मिकेषु संतोषस्य स्तर: वर्धते | अस्य परिणाम स्वरूप: ते संगठने स्थायी सेवां प्रदानं कर्तुम् उत्सुक: तिष्ठति |

7 अभिप्रेरणया संगठने स्वस्थ मानव सम्बन्धानां विकासं भवति |

"कर्मयोगः" वर्गेऽस्मिन् विद्यमानानि पृष्ठानि

वर्गेऽस्मिन् अधो लिखितं४५ पृष्ठानि आहत्य ४५ पृष्ठानि विद्यन्ते

 

"https://sa.wikipedia.org/w/index.php?title=वर्गः:कर्मयोगः&oldid=359656" इत्यस्माद् प्रतिप्राप्तम्