वर्मांट

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(वर्मान्ट् इत्यस्मात् पुनर्निर्दिष्टम्)
State of Vermont
Flag of Vermont State seal of Vermont
Flag Seal
Nickname(s): The Green Mountain State
Motto(s): Freedom and Unity
Map of the United States with Vermont highlighted
Map of the United States with Vermont highlighted
Official language(s) English
Demonym Vermonter
Capital मान्ट्पेलियर्
Largest city Burlington
Largest metro area Burlington-South Burlington
Area  Ranked 45th in the U.S.
 - Total 9,620 sq mi
(24,923 km2)
 - Width 80 miles (130 km)
 - Length 160 miles (260 km)
 - % water 4.1
 - Latitude 42° 44′ N to 45° 1′ N
 - Longitude 71° 28′ W to 73° 26′ W
Population  Ranked 49th in the U.S.
 - Total 626,562 (2014 est)[१]
Density 67.7/sq mi  (26.1/km2)
Ranked 30th in the U.S.
 - Median income  $52,104 (20th)
Elevation  
 - Highest point Mount Mansfield[२][३][४]
4,393 ft  (1339 m)
 - Mean 1,000 ft  (300 m)
 - Lowest point Lake Champlain[३][४]
95 to 100 ft  (29 to 30 m)
Admission to Union  March 4, 1791 (14th)
Governor Peter Shumlin (D)
Lieutenant Governor Phillip Scott (R)
Legislature General Assembly
 - Upper house Senate
 - Lower house House of Representatives
U.S. Senators Patrick Leahy (D)
Bernie Sanders (I)
U.S. House delegation Peter Welch (D) (list)
Time zone Eastern: UTC −5/−4
Abbreviations VT US-VT
Website www.vermont.gov

वर्माण्ट् संयुक्तराज्यसंस्थायाः ईशानदिशि न्यू इङ्ग्लैण्ड्-प्रदेशे स्थितं राज्यम् अस्ति । वर्माण्ट्-राज्यस्य दक्षिणदिशि म्यासाचुसेट्स्-राज्यं, पूर्वदिशि न्यूहैम्पशायर-राज्यं, पश्चिमदिशि न्यूयॉर्क-राज्यं, उत्तरदिशि कनाडादेशस्य क्युबेक्-प्रान्तः च अस्ति १७९१ तमे वर्षे १४ तमे राज्यत्वेन संघे प्रवेशं प्राप्तम् अयं न्यू इङ्ग्लैण्ड्-देशस्य एकमेव राज्यम् अस्ति यस्य सीमा अटलाण्टिकमहासागरेण नास्ति । २०२० तमे वर्षे अमेरिकीजनगणनानुसारं अस्य राज्यस्य जनसंख्या ६४३,५०३ अस्ति, येन वायोमिङ्ग्-देशस्य पश्चात् अमेरिके द्वितीयं न्यूनतमजनसंख्यायुक्तं स्थानं प्राप्तम् । क्षेत्रफलेन राष्ट्रस्य षष्ठं लघुतमं राज्यम् अपि अस्ति । राज्यस्य राजधानी माण्ट्पेलिएर् अमेरिके न्यूनतमजनसंख्यायुक्ता राज्यराजधानी अस्ति, तस्य सर्वाधिकजनसंख्यायुक्तं नगरं बर्लिङ्गटनं राज्यस्य बृहत्तमं भवितुं न्यूनजनसंख्यायुक्तं नगरम् अस्ति।

केचन १२,००० वर्षाणि यावत् अस्मिन् क्षेत्रे आदिवासिनः निवसन्ति । एल्गोन्क्वियन्-भाषिणः अबेनाकी-इरोक्वियन्-भाषिणः मोहाक्-इत्येतयोः प्रतिस्पर्धात्मकाः जनजातयः यूरोपीय-सङ्घर्षस्य समये अस्मिन् क्षेत्रे सक्रियताम् आचरन्ति स्म १७ शताब्द्यां फ्रांसीसी-उपनिवेशकाः फ्रान्स-राज्यस्य न्यू-फ्रांस्-उपनिवेशस्य भागत्वेन अस्य प्रदेशस्य दावान् कृतवन्तः । ग्रेट् ब्रिटेनराज्येन अटलाण्टिकतटस्य दक्षिणदिशि उपनिवेशान् निवेशयितुं आरब्धस्य अनन्तरं यूरोपस्य अतिरिक्तं उत्तर-अमेरिकादेशे द्वयोः राष्ट्रयोः स्पर्धा अभवत् । १७६३ तमे वर्षे सप्तवर्षीययुद्धे पराजितः सन् फ्रान्स्-देशः मिसिसिप्पी-नद्याः पूर्वदिशि स्थितं स्वक्षेत्रं ग्रेट् ब्रिटन्-देशाय समर्पितवान् ।

तदनन्तरं समीपस्थाः ब्रिटिश-त्रयोदश-उपनिवेशाः विशेषतः न्यू-हैम्पशायर-न्यूयॉर्क-प्रान्तयोः वर्तमान-वर्माण्ट्-देशं व्याप्य कनेक्टिकट्-नद्याः पश्चिमदिशि न्यू-हैम्पशायर-अनुदान-नामकस्य क्षेत्रस्य विस्तारस्य विषये विवादः अभवत् न्यूयॉर्क-नगरस्य प्रान्तीयसर्वकारेण अस्मिन् क्षेत्रे आवासिनां कृते भूमि-अनुदानं विक्रीतम्, यत् न्यू-हैम्पशायर-सर्वकारस्य पूर्वानुदानेन सह विग्रहं कृतवान् । ग्रीन माउण्टन् बॉयस् मिलिशिया न्यूयॉर्कद्वारा प्रदत्तभूमिपदवीभिः सह नव आगतानाम् आवासिनां विरुद्धं स्थापितानां न्यू हैम्पशायर-भूमि-अनुदान-आवासिनां हितस्य रक्षणं कृतवती अन्ततः न्यू हैम्पशायर-भूमि-अनुदान-उपाधिभिः सह आवासिनां समूहेन अमेरिकन-क्रान्ति-युद्धस्य समये १७७७ तमे वर्षे वर्माण्ट्-गणराज्यस्य स्वतन्त्रराज्यरूपेण स्थापना कृता वर्माण्ट्-गणराज्येन अन्येभ्यः राज्येभ्यः पूर्वं दासतायाः उन्मूलनं कृतम् ।

१९ शताब्द्याः मध्यभागे वर्माण्ट्-देशः उन्मूलनवादीभावनायाः प्रबलः स्रोतः आसीत्, यद्यपि दक्षिणकर्पासस्य उपरि अवलम्बितस्य अस्मिन् प्रदेशे वस्त्रचक्रेण विकासेन किङ्ग् कपास इत्यनेन सह अपि बद्धः आसीत् अमेरिकनगृहयुद्धे भागं ग्रहीतुं सैनिकानाम् एकं महत्त्वपूर्णं दलं प्रेषितवान् ।

राज्यस्य भूगोलः हरितपर्वतैः चिह्नितः अस्ति, ये राज्यस्य मध्यभागात् उत्तर–दक्षिणतः उपरि गच्छन्ति, पश्चिमदिशि चम्पलेन्-सरोवरं अन्यं उपत्यकाक्षेत्रं च कनेक्टिकट्-नद्याः उपत्यकायाः ​​पृथक् कुर्वन्ति यत् तस्य पूर्वसीमायाः अधिकांशं परिभाषयति अस्य अधिकांशः भूभागः कठोरकाष्ठैः, शङ्कुवृक्षैः च वनितः अस्ति, अस्य मुक्तभूमिः बहुभागः कृषिकार्याय समर्पिता अस्ति । अस्य राज्यस्य जलवायुः उष्णः, आर्द्रः ग्रीष्मकालः, शीतः, हिमयुक्तः शिशिरः च अस्ति ।

२०१८ तमे वर्षे वर्माण्ट्-देशस्य ३४ अरब-डॉलर्-रूप्यकाणां आर्थिकक्रियाकलापः सकलराष्ट्रीयउत्पादेन अमेरिकीराज्यानां प्रदेशानां च सूचीयां अन्तिमस्थाने आसीत् किन्तु प्रतिव्यक्तिं सकलराष्ट्रीयउत्पादेन ३४ तमे स्थाने आसीत् । २००० तमे वर्षे राज्यस्य विधायिका प्रथमतया समलैङ्गिकदम्पतीनां नागरिकसङ्घं मान्यतां दत्तवती । २०२१ तमे वर्षे संयुक्तराष्ट्रसङ्घस्य मानवविकाससूचकाङ्के अमेरिकीराज्येषु प्रदेशेषु च अयं राज्यः १२ तमे स्थाने अस्ति ।

स्थलनाम[सम्पादयतु]

१७७७ तमे वर्षे तदा न्यू हैम्पशायर ग्राण्ट् इति नाम्ना प्रसिद्धः प्रदेशः स्वतन्त्रः इति घोषितवान्, न्यू कनेक्टिकट् गणराज्यम् इति । षड्मासाभ्यन्तरे अस्य नाम परिवर्तनं वर्माण्ट् गणराज्यम् इति अभवत् । ग्रीन-पर्वतस्य प्रारम्भिकः ज्ञातः सन्दर्भः १७७२ तमे वर्षे ग्रीन-पर्वत-बालकस्य सन्दर्भे अस्ति ।वास्तवतः "ग्रीन-पर्वत" इत्यस्य उपयोगं कुर्वन्तः दस्तावेजाः "वर्मोण्ट्" इत्यस्य उल्लेखं कृत्वा पूर्वं भवन्ति, यत् १७७८ तमे वर्षे प्रथमवारं आङ्ग्ल-प्रकाशनेषु दृश्यते, यत्र क नक्शा बर्नार्ड रोमन्स् द्वारा। १७६० तमे वर्षात् पूर्वं कोऽपि फ्रेंच-दस्तावेजः (पत्राणि, पत्रिकाः, सैन्यप्रतिवेदनानि, नक्शाः च समाविष्टाः) वर्माण्ट्-सदृशस्य कस्यापि नामस्य सन्दर्भं न ददाति । क्लाउड् जे. १७८० तमे वर्षात् पूर्वं थोमस जेफ्रीस्, जॉन् माण्ट्रेसोर इत्यादीनां सर्वेक्षणानाम् अथवा संकलनानाम् आधारेण निर्मितस्य कोऽपि मानचित्रे वर्माण्ट् अथवा ग्रीन पर्वताः न सन्ति । अतः ऐतिहासिक अभिलेखः सूचयति यत् वर्माण्ट् इति नाम प्रथमवारं १७७० तमे दशके व्यापकरूपेण प्रयुक्तम्, आरम्भे ग्रीनपर्वत इति ।

टिप्पणी[सम्पादयतु]

  1. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; PopEstUS इत्यस्य आधारः अज्ञातः
  2. फलकम्:Cite ngs
  3. ३.० ३.१ "Elevations and Distances in the United States". United States Geological Survey. 2001. Archived from the original on July 22, 2012. आह्रियत October 24, 2011. 
  4. ४.० ४.१ Elevation adjusted to North American Vertical Datum of 1988.

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

General[सम्पादयतु]

Government[सम्पादयतु]

Geology[सम्पादयतु]

Maps and demographics[सम्पादयतु]

Tourism and recreation[सम्पादयतु]

Business[सम्पादयतु]

Culture and history[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वर्मांट&oldid=480930" इत्यस्माद् प्रतिप्राप्तम्