वाणेश्वरमहादेवमन्दिरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
वाणेश्वर महादेव मंदिरः
[[File:
Waneshwar Mahadev Mandir
|280px|alt=|]]
वाणेश्वर महादेव मंदिरः is located in उत्तरप्रदेशः
वाणेश्वर महादेव मंदिरः
वाणेश्वर महादेव मंदिरः
Location within Uttar Pradesh
भौगोलिकस्थितिः: २६°२९′उत्तरदिक् ७९°५३′पूर्वदिक् / 26.48°उत्तरदिक् 79.89°पूर्वदिक् / २६.४८; ७९.८९
नाम
शुद्धनाम: वाणेश्वर महादेव मंदिरः
देवनागरी: वाणेश्वर महादेव मंदिरः
संस्कृतानुवादः: वाणेश्वर महादेव मंदिरः
अवस्थितिः
देशः:  India
राज्यम्: उत्तर प्रदेश
मण्डलम्: कानपुर देहात
स्थापत्यकला संस्कृतिश्च
मुख्यदेवः/देवी: (शिव)
प्रमुखोत्सवः: महा शिवरात्रि
स्थापत्यशैली: Hindu temple architecture
जालस्थानम्:

वाणेश्वर महादेव मंदिरः उत्तर प्रदेशस्य कानपुर देहात जनपदस्य जिनई ग्रामे स्थितास्ति। अयं मंदिरः पौराणिकास्ति। [१],[२]

स्थानम्[सम्पादयतु]

अयं मंदिरः रूरा नगरात उत्तर -पश्चिम ७ किलोमीटर दूरं अस्ति।

पौराणिक इतिहासः[सम्पादयतु]

अस्य मन्दिरस्य शिव लिंगः असुर राजा वाणसुराः स्थापयितुं अकरोति

पर्वः[सम्पादयतु]

श्रावण मासे प्रति चन्द्रवासरे शिव दर्शनाय महती सम्मर्दः भवति। फाल्गुन मासे महाशिवरात्रि दिवसे १५ दिवसीय पर्वः आयोजत

चित्र दीर्घा[सम्पादयतु]

इमान्यपि दृश्यताम्[सम्पादयतु]

  1. http://www.jagran.com/uttar-pradesh/kanpur-dehat-12083122.html
  2. http://kanpurdehat.nic.in/f_profile.html