वारङ्गल् दुर्गम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
वारङ्गल्
City
काकतीयसाम्राज्यस्य कीर्तितोरणम्
काकतीयसाम्राज्यस्य कीर्तितोरणम्
Country भारतम्
State आन्ध्रप्रदेशः
Region Telangana
District वरङ्गल् मण्डलम्
Elevation
३०२ m
Population
 (2011)
 • Total ८६५,५२७
Languages
 • Official तेलुगु
Time zone UTC+5:30 (IST)

वारङ्गल् दुर्गम् आन्ध्रप्रदेशस्य तेलङ्गाणाप्रदेशे एतत् दुर्गम् अस्ति । पूर्वं क्रिस्ताब्दे १३९९ तमे वर्षे एतत् निर्मितम् आसीत् । काकतीयवंशीयाः श्री गजपतिदेवः तस्य पुत्री रुद्रम्मा च एतत् बृहत् दुर्गं निर्मितवन्तः । काकतीयानां राजधानीरुपेण वैभवोपेतमासीत् वारङ्गल् दुर्गम् । भारतदेशे एव अतीव बृहत् दुर्गमिति ख्यातमस्ति ।

वारङ्गलदुर्गस्य अवशेषाणां समग्रचित्रणम् वारङ्गलदुर्गस्य अवशेषाणां समग्रचित्रणम्
वारङ्गलदुर्गस्य अवशेषाणां समग्रचित्रणम्
"https://sa.wikipedia.org/w/index.php?title=वारङ्गल्_दुर्गम्&oldid=332472" इत्यस्माद् प्रतिप्राप्तम्