विकिपीडियासम्भाषणम्:विचारसभा

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(विकिपीडियासम्भाषणम्:विचारमण्डपम् इत्यस्मात् पुनर्निर्दिष्टम्)

अनुवाद सहाय[सम्पादयतु]

'सर्वं जगदिदं त्वत्तो जायते।
सर्वं जगदिदं त्वत्तस्तिष्ठति।
सर्वं जगदिदं त्वयि लयमेष्यति।'(गणपत्यथर्वशीष. ५)


The above verses can be translated as follows: This entire world had its birth from you. This entire world continues to exist only because of you. This entire world will be brought to an end because of you only.

मुखपुटे[सम्पादयतु]

मुखपुटे उपरि - 'देवनागरी यूनिकोड् लिपेः उपयोगः कथम् ?' इत्यस्य अनन्तरं "साहाय्यम्" इति दातव्यम् । तस्य सम्पर्कः अपि कल्पनीयः अस्ति । सद्यः तत्र सम्पर्कः (link) नास्ति एव । अपि च वामपार्श्वे 'साहाय्य्' इति अस्ति । तदपि 'साहाय्यम्' इति भवेत् इति मम अभिप्रायः । Shubha (चर्चा) ०५:२९, १२ जूलय् २०११ (UTC)

If you want to get to the page where information about Devanagari input is present, click on देवनागरी यूनिकोड् लिपेः उपयोगः कथम्? ♛♚★Vaibhav Jain★♚♛ Talk Email १०:२५, १२ जूलय् २०११ (UTC)
I found the problem and fixed it. Rao7Talk १९:४२, १२ जूलय् २०११ (UTC)
'सहायता' अथवा "साहाय्यम्" इति एकं पदं भवतु । यत्र सम्पर्कः कल्प्यते तत्र तत् पदं भवतु । पश्नचिह्नस्य पार्श्वॆ पदं मास्तु । पदद्वये एकं पदं निष्कास्यताम् (delete) । Shubha (चर्चा) १०:०७, १३ जूलय् २०११ (UTC)
Oops. Will get to work on that. Rao7Talk १२:०४, १३ जूलय् २०११ (UTC)