विकिपीडिया:महिला-लेखाभियानम् २०१५

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मार्च्-मासस्य ८ दिनाङ्के आचर्यमाणम् अन्ताराष्ट्रियमहिलादिनम् उपलक्ष्य महिला-लेखाभियानं संस्कृतविकिपीडियापक्षतः स्वीकृतम् । अस्मिन् मासे महिलाविषयकाः लेखाः आधिक्येन योजनीयाः इति अस्य अभियानस्य लक्ष्यं विद्यते । एते लेखाः विविधक्षेत्रेषु विशिष्टसाधनां कृतवतीनां विषये भवितुम् अर्हति ।

उद्देश्यम्[सम्पादयतु]

संस्कृतविकिपीडियायां महिलासम्बद्धलेखाः वर्धनीयाः इति धिया इदम् अभियानं स्वीकृतम् । सर्वेषु क्षेत्रेषु महिलानां योगदानं सुमहत् वर्तते एव । किन्तु तद्विषयकाः लेखाः अत्र अल्पाः सन्ति । अनेन अभियानेन तादृशानां लेखानां निर्माणं, वर्धनम्, एकत्रीकरणञ्च भवतु इत्यस्ति सङ्कल्पः ।

  • विषयः - कला-साहित्य-विज्ञानक्षेत्रीयाः महिलाः
  • अवधिः - मार्च्-मासः २०१५

रचनीयाः नूतनलेखाः[सम्पादयतु]

वर्धनीयाः लेखाः[सम्पादयतु]

भागग्राहिणः[सम्पादयतु]

अस्मिन् अभियाने भागग्रहणे उत्सुकाः योजकाः अत्र नामाङ्कनं कुर्वन्तु ।

  1. Shubha (चर्चा) ०६:२९, १० मार्च २०१५ (UTC)
  2. Sayant Mahato (चर्चा) ०६:३०, १० मार्च २०१५ (UTC)
  3. Sandhyayajur (चर्चा) ०७:४३, ११ मार्च २०१५ (UTC)
  4. Premaskanth13 (चर्चा) ०७:४५, ११ मार्च २०१५ (UTC)
  5. Vaishnavi (चर्चा) ०७:४६, ११ मार्च २०१५ (UTC)
  6. N.R.Bahlika Rao (चर्चा) ०७:४७, ११ मार्च २०१५ (UTC)
  7. Narayanan V T (चर्चा) ०७:४८, ११ मार्च २०१५ (UTC)
  8. NeharikaAkkoor (चर्चा) ०७:४९, ११ मार्च २०१५ (UTC)
  9. Udit Sharma (चर्चा) १२:१६, १२ मार्च २०१५ (UTC)
  10. ॐNehalDaveND ०७:२१, १२ मार्च २०१५ (UTC)
  11. Mahalakshmi Prasanna (चर्चा) ०४:५३, १८ मार्च २०१५ (UTC)

सन्दर्भसम्पर्काः[सम्पादयतु]