विकिपीडिया:स्वागतम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


क्रियानुसन्धानस्य अर्थः :-

विद्यालयीय कार्यप्रणाल्याः परिष्कारार्थं परिवर्तनार्थं च एषः कश्चन महत्वपूर्ण विधिः ।एतस्य अनुसारं शिक्षकः स्व शिक्षण समस्याः समाधातुं अस्य प्रयोगं कुरुते। प्रधानाचार्यः विद्यालयीय समस्याः समाधातुं वैज्ञानिकाध्ययनेन तत्र परिवर्तनं सम्पादयति। इयं च क्रियानुसन्धान प्रक्रिया, समस्या केन्द्रिता भवति। शोधकार्य प्रणाल्यां विद्यमान समस्याः समाधाय, तत्र परिवर्तनस्य आनयनं एतस्याः केवलं उद्देश्यं न, अपि तु क्रियानुसन्धानस्य माध्यमेन शिक्षायाः तादृश दैनिक समस्यानां समाधानं अध्यापकः स्व सहियोगिनां सहाय्येन प्रभाविरूपेण प्रस्तौति। एतेन शिक्षां अधिकोपयोगिनीं विधाय शैक्षिक समस्यानां समाधानं वैज्ञानिकरूपेण वस्तुनिष्ठरूपेण प्रमाणिकरूपेण च प्रस्तूयते।

क्रियानुसन्धानस्य महत्त्वं :-

शिक्षा लोकतन्त्राधारस्य सामाजिकपरिवर्तनस्य च एकं शक्तिशालि महत्त्वपूर्णं च यन्त्रं भवति।

क्रियानुसन्धानस्य विकासः :-

अस्य शुभारम्भः अमेरिका देशे अमवत्। द्वितीय विश्वयुद्धसमये सर्वप्रथमं "क्रियानुसन्धानम्" इति शब्दस्य प्रयोगः कोलियर् महोदयेन कृतः।

विकिपीडियायां परिभ्रमणम्[सम्पादयतु]

संस्कृतविकिपीडियायां परिभ्रमणार्थं मुखपृष्ठे गच्छतु, एकं विषयं चिनोतु यः भवते रोचते, तदनन्तरम् अन्वेषणम् आरभताम् । प्रत्येकेन पुटेन सह एका अन्वेषणमञ्जूषा अपि दृश्यते ।

"https://sa.wikipedia.org/w/index.php?title=विकिपीडिया:स्वागतम्&oldid=485007" इत्यस्माद् प्रतिप्राप्तम्