विकिरणीयप्रदूषणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


विकरणीयप्रदूषणम् नाम आङ्ग्लभाषायां Radiation Pollution इत्य्च्यते । विकरणीयप्रदूषणस्य विभिन्नानि कारणानि सन्ति । प्रकाशरश्र्मिः पृथ्वीतः परिवर्त्य विकरणीकृता भवति । प्रकाशरश्र्मिः यदा पृथिव्याःसंयोगे आगच्छति तदैव विकरणीकरणं भवति । कदाचित् आकाशे एव आकाशीयविक्रणीकरणं भवति । रेडियोधर्मीपदार्थानामुपयोगेन जातं विकरणीकरणम् । विशेषतः आण्विकशक्तौ आधारितं तापगृहं (वृद्युत्तापगृहम्)अपरं प्रतिष्ठानं वा । आण्विक –अस्त्राणां प्रयोगेण जातं विकरणीकरणम् । (X-Ray) एक्सरे यन्त्रस्य प्रयोगेण जातं विकरणीकरणम् । क्यान्सरचिकित्सायै विहितरेडियो – येरेपि यन्त्रस्य प्रयोगेण जातं विक्रणीकरणम् । शरीरस्य कस्यचिद् भागस्य ज्वलनेनापि भवति । प्रदूषणमिदं अतीव भयप्रदं हानिकरञ्च भवति । अस्य प्रभावः तत्काले भविष्येऽपि भवितुमर्हति । अस्य न केऽपि संरक्षणोपायाः सन्ति । प्रदूषणात्परं वैज्ञानिकाः न किमपि कर्तुमर्हन्ति । यथा सम्भवं एक्सरे यन्त्रस्य प्रयोगः न करणीयः । रेडियो थेरेपि चिकित्सायाः प्रयोगः अत्यावश्यके सत्येव करणीयः ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=विकिरणीयप्रदूषणम्&oldid=409685" इत्यस्माद् प्रतिप्राप्तम्