विजयवाडा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
विजयवाडा

Bezawada, Bejawada
metropolitan city
विजयवाडा
विजयवाडा
Nickname(s): 
The City on Fast-Track
Country भारतम्
State आन्ध्रप्रदेशः
Region Andhra
District कृष्णा
Area
 • Total २६१ km
Elevation
५३६ m
Population
 (2011)
 • Total १,४९१,२०२ (२,०११)
 • Rank 30
Languages
 • Official तेलुगु
Time zone UTC+5:30 (IST)
Coastline 0 किलोमीटर (0 मील)
Climate Aw (Köppen)
Precipitation 603 मिलीमीटर (23.7 इंच)
Avg. annual temperature 26.0 °से (78.8 °फ़ै)
Avg. summer temperature 35.9 °से (96.6 °फ़ै)
Avg. winter temperature 2 °से (36 °फ़ै)

विजयवाडा (०८६६) विजयवाडा आन्ध्रप्रदेशराज्ये बृहन्नगरमस्ति । कृष्णानदी तीरे स्थितम् एतन्नगरम् आन्ध्रसरस्कृतेः हृदयमिवास्ति । द्विसहस्रवर्षेभ्यः पूर्वमेव बौद्धानां केन्द्रमासीत् । सप्तमे शतके नागार्जुनकोण्डअमरावतीविजयवाडानगराणि बौद्धभिक्षूणां कार्यस्थानानि आसन् । विजयवाडनगरसमीपे उण्डवेल्ली इत्यत्र हिंदूनां प्राचीनगुहादेवालयः अस्ति । अत्र कनकदुर्गादेवालयः अतीव सुन्दरः अस्ति । प्रकाशं ब्यारेज्, गान्धिहिल्, वस्तुसङ्ग्रहालयः च इतरदर्शनीयानि स्थानानि सन्ति । नागार्जुनकोण्ड अमरावती च ९६ कि.मीटर् दूरे स्तः। कोल्लेरुसरोवरं (९५ कि.मी), मङ्गिनपुडिबीच् ८३ कि.मी दूरे स्तः। विजयवाडानगरे वसतिः शक्या।

धूमशकटमार्गः[सम्पादयतु]

विजयवाड धूमशकटनिस्थानम् अस्ति । इतः वारङ्गल् हैदराबाद् चॆन्नै इत्यादिनगेरभ्य्ः सम्पर्कः अस्ति ।

वाहनमार्गः[सम्पादयतु]

हैदराबादतः २६५ कि.मी । राजमहेन्द्रीतः १४९ कि.मी

वीक्षणीयस्थलानि[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=विजयवाडा&oldid=332474" इत्यस्माद् प्रतिप्राप्तम्