विद्योत्तमा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(विद्याधरा इत्यस्मात् पुनर्निर्दिष्टम्)

कस्याश्चित् कथायाः अनुसारम् एषा कालिदासस्य पत्नी । विदर्भदेशस्य राजकुमारी एषा कालीदेव्याः परमभक्ता । राज्ञः एकमात्रया पुत्र्या सह मन्त्री स्वपुत्रस्य विवाहं निर्वर्तयितुम् इच्छति । विद्याधरा दुष्टं मन्त्रिकुमारं तिरस्करोति । क्रुद्धः खिन्नः मन्त्री कुटीलोपायेन मन्दमतिना कालिदासेन सह राजकुमार्याः विवाहं कारयति। विवाहानन्तरं वास्तविकतां ज्ञात्वा राजकुमारी दुःखिता भूत्वा काल्याः प्रार्थनां कर्तुं पतिं निवेदयति। काल्याः अनुग्रहेण कालिदासः पण्डितः अभवत् इति कथा श्रूयते ।

"https://sa.wikipedia.org/w/index.php?title=विद्योत्तमा&oldid=444923" इत्यस्माद् प्रतिप्राप्तम्