वैभाषिकाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


गौतमबुद्धः

बौद्धधर्मः

बौद्धधर्मः

वैभाषिकमतानुसारेण इन्द्रियजन्यज्ञानमयस्य बाह्मजगतो मिथ्यात्वं नैव भविंतु शक्नो- ति । आन्तरतत्त्वस्य मनसोऽपि स्वतन्त्रा सत्ताऽस्ति । बाह्मपदार्थानां ज्ञानाय इन्द्रियाणाम् आन्तरतत्त्वेन सहयोगस्य आवश्यकता नास्ति । आन्तरतत्त्वान्यपि बाह्मपदार्थनिरपेक्षं ज्ञानं प्रति कारणभूतानि वर्तन्ते । एवमुभयोः पदार्थयोः स्वतन्त्रसत्ता सिद्ध्यति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वैभाषिकाः&oldid=480992" इत्यस्माद् प्रतिप्राप्तम्