शनिवासरः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


सप्तायस्य अन्तिमः वासरः शनिवासरः भवति । शुक्ररिवासरयोः मध्ये अयं वासरः भवति । शनिग्रहस्य नाम्नि एषः वासरः भवति । शनिग्रहम् आराध्य दोषनिवारणार्थम् अयं वासरः प्रशस्तः इति हैन्दवानां भावः । स्थिरवासरः मन्दवसरः इति अस्य नामनि स्तः ।

"https://sa.wikipedia.org/w/index.php?title=शनिवासरः&oldid=410462" इत्यस्माद् प्रतिप्राप्तम्