शिवगङ्गापर्वतः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


अयं पर्वतः कर्णाटकराज्ये तुमकूरुमण्डले अस्ति । अस्य एकशृङ्गगिरिः मन्दाकिनीपर्वतः वृषभाद्रिः कमदूगिरिः इति च नामानि सन्ति । अयं पर्वतः भिन्नभिन्नदिक्भ्यः भिन्नरुपेण दृश्यते । पर्वतः (४५५ पाद) आरोहणाय कष्टसाध्यः । सोपानमार्गः अस्ति । तत्र नैसर्गिकगुहालयाः शिखराणि देवस्थानानि च सन्ति । श्री गविगङ्गाधरेश्वरः, होन्नादेवी, शारदाम्बा, शान्तीश्वरः, बडेगणपतिः पादेकल्लु वीरभद्रः, एम्मे बसव इत्यादयः प्रमुखाः देवालयाः । प्रमुखतीर्थानि- गविमठसमीपे पातालगङ्गा, अगस्त्येश्वरतीर्थम् च । अत्यन्तकष्टेन गम्यस्थानानि तीर्थोदकं, कोडगुल्लु बसव, केम्पेगौडहजार इति । मार्गः -बेङ्गलूरुतः ५६ कि.मी नेलमङ्गलतः ३२. कि.मी । निडुवन् समीपस्थं रेल् निस्थानकम् अस्ति।

"https://sa.wikipedia.org/w/index.php?title=शिवगङ्गापर्वतः&oldid=389088" इत्यस्माद् प्रतिप्राप्तम्