शुक्रवासरः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


सप्ताहे षष्टः वासरः शुक्रवासरः भवति । गुरुशनिवासरयोः मध्यदेने अयं वासरः भवति । शुक्रग्रहस्य नाम्नि एषः वासरः भवति । राक्षासानाम् आचार्यः शुक्रः तस्य नाम अपि अत्र युज्यते । देवीनां दर्शनं पूजनार्थं च अयं वासरः प्रशस्तः इति हैन्दवानां भावः । भार्गववासरः इत्यपि अस्य नाम अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=शुक्रवासरः&oldid=410467" इत्यस्माद् प्रतिप्राप्तम्