शूद्रः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

पद्भ्यां शूद्रोऽजायत इत्यनेन ‘ अत्यद्भुताकारस्य विराट्पुरुषस्य ब्रह्मणः पदभ्यां शूद्रवर्णोत्पन्नः इति मन्यते । परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् । इति भगवद्वचनेन परिचर्यात्मककर्मणा जीविका निर्वहणमेव शूद्रवर्णस्य प्रमुखं कर्म । अपि च शुश्रूषा च द्विजातीनाअं शूद्राणां धर्मः इत्युच्चते ।

भैक्ष्यहोमव्रतैर्हिनास्तथैव गुरुवासिताः ॥ [वनपर्व १५०/३६]

इति

शुचिरुत्कृष्टशुश्रुषुर्मुदुवागनहंकृतः ।
ब्राह्मणाद्याश्रयो नित्यमुत्कृष्टां जातिमश्नुते ॥ [मनुस्मृति ९/३३५]

इत्येताभ्यां मनुस्मृति-महाभारतकथिताभ्यां श्लोकाभ्यां शूद्रवर्णस्य धर्मः स्पष्टो भवति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=शूद्रः&oldid=410468" इत्यस्माद् प्रतिप्राप्तम्