श्यामजी कृष्ण वर्मा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Shyamji Krishna Varma
Shyamji Krishna Varma
जन्म Shyamji Krishna Nakhua
(१८५७-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-०४)४ १८५७
Mandvi, Kutch, Gujarat
मृत्युः फलकम्:Death date
Geneva, Switzerland
जातिः Indian
शिक्षणम् B.A.
शिक्षणस्य स्थितिः Wilson High School, Mumbai; Balliol College, Oxford University
वृत्तिः Indian revolutionary, lawyer, journalist, nationalist
Organization The Indian Home Rule Society, India House, The Indian Sociologist
कृते प्रसिद्धः Indian Independence Movement
भार्या(ः) Bhanumati Krishna Varma
पितरौ Karsan Bhanushali (Nakhua), Gomatibai
जालस्थानम् www.krantiteerth.org

श्यामजी कृष्ण वर्मा (१८५७-१९३०) इत्ययं भारतस्य क्रान्तिकारी[१] अधिवक्ता, तथा च पत्रकारः आसीत्। सः भारतीयहोम्-रूल्-सोसाय्टी इत्येतत्, इन्डिया-हाउस् इत्येतत् तथा च लन्दन्-नगरे द-इन्डियन्-सोश्योलोजिस्ट् इत्येतत् स्थापितवान्। सः बैलियोल्-महाविद्यालयतः स्नातकः आसीत्, तथा च प्रसिद्धः संस्कृतविद्वान् आसीत्, अन्यासु च भारतीयभाषास्वपि तस्य विद्वत्ता आसीत्। सः भारते सङ्क्षिप्तमेकं विधानाधारितं जीवनवृत्तं (legal career) व्यतीतवान्, भारतस्य च केषुचित् राजकुमारीयराज्येषु सः दीवानपदे कार्यं कृतवान्।[२] १९०५ तमे वर्षे सः इन्डिया-हाउस् इत्येतत् तथा च द-इन्डियन्-सोश्योलोजिस्ट् इत्येतत् स्थापितवान्। ते च सङ्गठने शीघ्रमेव मौलिकराष्ट्रवादिनां व्यवस्थितसम्मेलनस्थलत्वेन परिवर्तिते जाते। भारतीयेषु ब्रिटेनस्थेषु छात्रेषु तेऽतीव प्रसिद्धेऽभवताम्। सङ्गठनस्य प्रसिद्धतमेषु सदस्येषु चान्यतमः आसीत् विनायकदामोदरसावरकरः

श्यामजी कृष्ण वर्मा

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. Chandra, Bipan (1989). India's Struggle for Independence. New Delhi: Penguin Books India. p. 145. ISBN 978-0-14-010781-4. 
  2. Qur 2005, पृष्ठम् 123
"https://sa.wikipedia.org/w/index.php?title=श्यामजी_कृष्ण_वर्मा&oldid=481821" इत्यस्माद् प्रतिप्राप्तम्