श्रीगणपत्यथर्वशीर्षम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


॥ श्रीगणपत्यथर्वशीर्षम् ॥[सम्पादयतु]

॥ श्रीगणेशाय नमः ॥

शांति मंत्राः

ॐ भद्रं कर्णेभिः श्रृणुयाम देवा । भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः । व्यशेम देवहितं यदायुः ।

ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पुषा विश्वैवेदाः ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ।

ॐ शान्तिः शान्तिः शान्तिः ।

अथर्वशीर्ष

ॐ नमस्ते गणपतये ।

त्वमेव प्रत्यक्षं तत्त्वमसि ।

त्वमेव केवलं कर्तासि ।

त्वमेव केवलं धर्तासि ।

त्वमेव केवलं हर्तासि ।

त्वमेव सर्वं खल्विदं ब्रह्मासि ।

त्वं साक्षादात्मासि नित्यम् ॥१॥

ऋतं वच्मि ।

सत्यं वच्मि ॥२॥

अव त्वं माम् ।

अव वक्तारम् ।

अव श्रोतारम् ।

अव दातारम् ।

अव धातारम् ।

अवानूचानमवशिष्यम्‌ |

अव पश्चात्तात् ।

अव पुरस्तात् ।

अवोत्तरात्तात् ।

अव दक्षिणात्तात् ।

अव चोर्ध्वात्तात् ।

अवाधरात्तात् ।

सर्वतो मां पाहि पाहि समन्तात् ॥३॥

त्वं वाङ्‌मयस्त्वं चिन्मयः ।

त्वमानन्दमयस्त्वं ब्रह्ममयः ।

त्वं सच्चिदानन्दाद्वितीयोऽसि ।

त्वं प्रत्यक्षं ब्रह्मासि ।

त्वं ज्ञानमयो विज्ञानमयोऽसि ॥४॥

सर्वं जगदिदं त्वत्तो जायते ।

सर्वं जगदिदं त्वत्तस्तिष्ठति ॥

सर्वं जगदिदं त्वयि लयमेष्यति ।

सर्वं जगदिदं त्वयि प्रत्येति ।

त्वं भूमिरापोऽनलोऽनिलो नभः ।

त्वं चत्वारि वाक्पदानि ॥५॥

त्वं गुणत्रयातीतः ।

त्वं अवस्तात्रयातीतः।

त्वं देहत्रयातीतः ।

त्वं कालत्रयातीतः ।

त्वं मूलाधारस्थितोऽसि नित्यम् ।

त्वं शक्तित्रयात्मकः ।

त्वां योगिनो ध्यायन्ति नित्यम् ।

त्वं ब्रह्मा त्वं विष्णुस्त्वंरुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं

वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्मभूर्भुवःस्वरोम् ॥६॥

गणादिं पूर्वमुच्चार्य वर्णादिं तदनन्तरम् ।

अनुस्वारः परतरः ।

अर्धेन्दुलसितम् ।

तारेण ऋद्धम् ।

एतत्तव मनुस्वरूपम् ।

गकारः पूर्वरूपम् ।

अकारो मध्यमरूपम् ।

अनुस्वारःश्चान्त्यरूपम् ।

बिन्दुरूत्तररूपम् ।

नादः सन्धानम् ।

संहितासन्धिः ।

सैषागणेशविद्या ।

गणकऋषिः ।

निचृद्‌गायत्री छन्दः ।

गणपतिर्देवता ।

ॐ गं गणपतये नमः ॥७॥

एकदन्ताय विद्‌महे ।

वक्रतुण्डाय धीमहि ।

तन्नो दन्ती प्रचोदयात् ॥८॥

एकदन्तंचतुर्हस्तंपाशमङ्कुशधारिणम् ।

रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ।

रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम् ।

रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम् ।

भक्तानुकंपिनं देवं जगत्कारणमच्युतम् ।

आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात् परम् ।

एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥९॥

नमो वातप्रतये ।

नमो गणपतये ।

नमः प्रमथपतये ।

नमस्ते अस्तु लम्बोदरायैकदन्ताय विघ्ननाशिने

शिवसुताय श्रीवरदमूर्तये नमः ॥१०॥

फलश्रुती

एतदथर्वशीर्षं योऽधीते स ब्रह्मभूयाय कल्पते ।

स सर्वतः सुखमेधते । स सर्वविघ्नैर्न बाध्यते ।

स पंचमहापापात् प्रमुच्यते ।

सायमधीयानो दिवसकृतं पापं नाशयति ।

प्रातरधीयानो रात्रिकृतं पापं नाशयति ।

सायंप्रातः प्रयुंजानो अपापो भवति ।

सर्वत्राधीयानोऽपविघ्नोभवति ।

धर्मार्थकाममोक्षं च विन्दति ।

इदमथर्वशीर्षमशिष्याय न देयम् ।

यो यदि मोहाद् दास्यति स पापीयान् भवति ।

सहस्त्रावर्तनात् ।

यं यं काममधीते तं तमनेन साधयेत् ॥११॥

अनेन गणपतिमभिषिञ्चति ।

स वाग्मी भवति ।

चतुर्थ्यामनश्वन्‌जपति ।

स विद्यावान भवति ।

इत्यथर्वणवाक्यम् ।

ब्रह्माद्यचरणं विद्यात् ।

न बिभेति कदाचनेति ॥१२॥

यो दूर्वाङ्कुरैर्यजति ।

स वैश्रवणोपमो भवति ।

यो लाजैर्यजति ।

स यशोवान् भवति ।

स मेधावान् भवति ।

यो मोदकसहस्त्रेण यजति ।

स वांछितफलमवाप्नोति ।

यः साज्यसमिद्‌भिर्यजति ।

स सर्वं लभते स सर्वं लभते ॥१३॥

अष्टौ ब्राह्मणान् सम्यग् ग्राहयित्वा सूर्यवर्चस्वी भवति ।

सूर्यग्रहे महानद्यां प्रतिमासंनिधौ वा जपत्वा ।

सिद्धमन्त्रो भवति ।

महाविघ्नात् प्रमुच्यते ।

महादोषात प्रमुच्यते ।

महापापात् प्रमुच्यते ।

स सर्वविद् भवति स सर्वविद् भवति ।

य एवं वेद ।

इत्युपनिषत् ॥१४॥

सम्बद्धाः लेखाः[सम्पादयतु]