श्रीरामवेलणकरः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
श्रीरामवेलणकरः
जननम् विंशतिशताब्दी
वृत्तिः लेखकः
राष्ट्रीयता भारतीयः
प्रकारः नाट्यकारः
विषयाः पौराणिक-ऐतिहासिकनाटकानि
प्रमुखकृतयः काव्यानि – विष्णुवर्धापनम् , गुरुवर्धापनम् , जयमंगला, जीवनसागरः, जवाहरचिन्तनम्, विरहलहरी, जवाहरगीता, गीर्वाणसुधा, अहोरात्रम्।
रूपकाणि – संगीतसौभद्रम् (अनूदितम्), कलिदासचरितम्, कालिन्दी

श्रीरामवेलणकरः १९१५ ई० वर्षे महाराष्ट्रेऽजायत । मुम्बय्यां विल्सनमहाविद्यालये सोऽधीतवान् । १९३७ ई० वर्षे एम० ए० तथा १९४० ई० वर्षे एल० एल० बी० परीक्षामुत्तीर्या असौ भारतशासनसेवायां पत्रालयविभागे नियुक्तः । तत्र पिन-कोड-प्रचलनम् अनेनैवानुसंहितम् । स्व० परमाचार्य डॉ० हरिदामोदरवेलणकरस्य इच्छामुरसि कृत्वा असौ यत्र कुत्रापि अवस्थितः संस्कृताध्ययनलेखनव्रतम् अविरतं पालयामास । बहुविधास्तस्य रचना विलसन्ति । यथा - काव्यानि – विष्णुवर्धापनम् , गुरुवर्धापनम् , जयमंगला, जीवनसागरः, जवाहरचिन्तनम्, विरहलहरी, जवाहरगीता, गीर्वाणसुधा, अहोरात्रम्। रूपकाणि – संगीतसौभद्रम् (अनूदितम्), कलिदासचरितम्, कालिन्दी।

संगीतनभोनाट्यम् — कैलासकम्पम्, स्वातन्त्र्यलक्ष्मीः, हुतात्मा दधीचिः, राज्ञी दुर्गावती, स्वातन्त्र्यचिन्ता, स्वातन्त्र्यमणिः, मध्यमपाण्डवम्।

संगीतबालनाटयम् — जन्मरामायणस्य।

गीतनाट्यम् - मेघदूतोत्तरम्।

आङ्ग्लमराठीभाषयोः अप्यनेन नैकविधा रचना कृता। अस्य कल्पनाशक्तिः उर्वरा विद्यते संगीते च काव्योचितः अस्याधिकारः । संस्कृतरचनाय एतस्य नैसर्गिकी रुचिः । अनेन बहुविधशैक्षणिकसांस्कृतिकसंस्थानां संस्थापकत्वेन सदस्यत्वेन वा सम्मानोऽर्जितः ।

श्रीरामस्य इतररूपकेषु स्वातन्त्र्यचिन्तेति रूपके राणाप्रताप-मानसिंहयोर्मिलनं वर्णितम् । स्वातन्त्र्यमणिरिति रूपके बुन्देलनृपतेः छत्रसालस्य उदात्तगाथा निरूपिता । ‘तत्त्वमसि' इति संकलनं १९७२ ई० वर्षे प्रकाशितम् अत्र चत्वारि रूपकाणि संगृहीतानि । प्रथमे जन्मरामायणस्येति रूपके क्रौञ्चवधकथा, ‘आषाढस्य प्रथमदिवसे' इति रूपके मेघदूतकथा, तनयो राजा भवति कथं मे इति रूपके जातके वर्णिता धनपरेति राझ्या कथा, तत्त्वमसीति रूपके च छान्दोग्योपनिषत्प्रोक्ता श्वेतकेतु कथा निरूपिता।

कालिदासचरितम्[सम्पादयतु]

रूपकमिदं वेलणकरः १९६१ ई० वर्षे संस्कृतनाट्यमहोत्सवे प्रयोजयितुं प्रणीतवान् । कालिदासं विक्रमादित्यस्य परराष्ट्रकार्यालये उपसचिवत्वेन लेखकोऽत्र कल्पयति । काव्यकौशलेन स पण्डितसभामपि सभाजयामास । कालिदासस्य सम्मानेन राजमहिषी वसुधा उद्विजते स्म । तस्याः पितुः गृहादायातं कमपि पण्डितराजं कालिदास आशुकवितास्पर्धायां पराजयते स्म | ततः स वसुधया विदर्भान् प्रस्थापितः । विदर्भात् स न परावर्तेत इत्यपि योजनां राजमहिषी प्रवर्तयामास । विदर्भेषु कविः कारागारे निक्षिप्तः । स कथञ्चित् कारागारात् स्वात्मानम् अमोचयत । अन्ततश्च बहुविधदुरभिसन्धिभिः विमुक्तः कालिदासः सर्वङ्कषं जयति ।

कालिदासचरितम् आश्रित्य नैके कवयः काव्यनाटकादीनि अरचयन् । तथापि कथावस्तुदृष्ट्या नाटकमिदमपूर्वमेव । रूपकेऽस्मिन् यत्र तत्र हास्यात्मकपद्यानि शिशुसारल्येन निबद्धानि । यथा -

सरस्वती - यस्य बालकस्य पिता स्याद् गोपालः स्वयम् अजापालः भवितासौ॥ [१]

मदनिका - यस्य बालिकायाः सरस्वती माता सरःपङ्कगता भवतीयम्॥[२]

मेघदूतोत्तरम्[सम्पादयतु]

मेघदूतोत्तरं गीतिनाटयं १९६८ ई० वर्षे प्रकाश्यतां गतम् । अत्र मेघदूतस्यापूर्णं कथावस्तु पूरितम् । अत्र ३८ रागाः अष्ट तालाश्च प्रयुक्ताः । सम्पूर्णमपि रूपकं ५१ पद्यगीतेषूपनिबद्धम् । प्रथमदृश्ये यक्षः कुबेरेण शप्तो रामगिरिं प्रतिष्ठते । द्वितीयके यक्षस्य रामगिरिवासः वर्णितः । अन्यत्र यक्षिणी तस्य मिलनाय उत्सुकतया उत्फुल्ला तिष्ठति । कुबेरस्तत्र प्रकटितस्तां प्राह -

वत्से किमेवं खिद्यसे ।

स्वाधिकारे प्रमादं विधाय विन्देत् कुतः प्रमोदम्।

जीवसि जाया सुते अविधवा कुरुष्व भर्तुः श्रमापनोदम्।।

निर्वहणे यक्षिण्या संगतं यक्षं कुबेर आशीर्वचसा वर्धापयति ।

हुतात्मा दधीचिः[सम्पादयतु]

हुतात्मा दधीचिः इति रूपकं दिल्लीनभोवाणीतः १५६३ ई० वर्षे प्रसारितमभूत्। दैत्यैः जलावरोधे कृते तृषार्तं संसारं वीक्ष्य दधीचिः चिन्तितो भवति । स समुद्रं प्रार्थयते।

भूमेः प्रयाति सहस्रधा पाथोनिधिं सरितां गणैः।

तस्माज्जलं जनजीवनं याचे भवन्तं निर्धनः।।

अनन्तरं वृत्रोऽघोषयत् - यदि जना जलं वाञ्छन्ति तर्हि वृत्रयज्ञं ते सम्पाद्यन्तु, अन्यथा मेघो मदीयदासस्य सागरस्य तन्वीभूय स्थास्यति। ततः प्रभञ्जनः सगर्वमाह -

स्वातन्त्र्यार्थं सकलजनता प्राणदानं हि कुर्यात्। दधीचिश्च स्वनिश्चयं समुद्रसमक्षम् इत्थं प्रकटयाञ्चकार -

मानवाहुतिरेवैषा वाञ्छिता चेत् त्वया सुर।

प्रीतेन मनसा तोयं त्यजेयं तव तोषणे।।

ततः शरीरसंघर्षजेन अग्निना असौ वृत्रम् अदहत् स्वयमपि च दग्धः।

राष्ट्रसन्देशम्[सम्पादयतु]

राष्ट्रसन्देशमिति रूपकस्य अवसाने श्रीरामेण राष्ट्रं प्रति सन्देशः ग्रथितः । यथा -

यदा यदा रिपुरुदेति भूमे वीरसुतः स्वं जुहोति होमे।

स्वातन्त्र्ये मुक्तिः सति नियमे स्मरणमिदं स्यादनवरतम्।।

राज्ञी दुर्गावती[सम्पादयतु]

राज्ञी दुर्गावतीति संगीतिकायाः प्रसारणं दिल्लीनभोवाणीतः १९६४ ई० वर्षेऽभवत् । अस्याः रचनाया उद्देश्यं कविना वर्णितम् -

नेतारो बहवो वसन्ति भुवने सत्तासनाधिष्ठिता

नित्यं सर्वजनोपदेशचतुराः स्वर्थार्जने निर्जिताः।

त्यक्तासुर्विरला तु भूमितनया राज्ञीव दुर्गावती

तस्या जीवनमृत्युकाव्यचरितं स्फूर्तिप्रदं स्यादिह॥

कालिन्दी[सम्पादयतु]

कालिन्दीति रूपके कवेर्व्यङ्ग्योऽभिप्रायः अयं विद्यते -

‘भारतीयाचारविचाराणाम् ऐक्यं कथं च मृग्यते तद् अपि हिंसाहिंसाविवादेन नाटकेऽस्मिन् दर्शितम्' इति । वङ्गराजो दुर्गेश्वरः अयोध्याधिपतेः तनयां कालिन्दीं वरयामास । स तु हिंसाप्रिय इति अयोध्याधिपतिस्तस्य प्रार्थनां नोरीकरोति स्म । तं च दुर्गेश्वरं युद्धात् विरमयितुं मगधाधिपतिः सुधांशुः स्वात्मानं बन्दिनं कारयित्वा प्राणार्पणेन राष्ट्ररक्षायै समुद्यतोऽभवत् । तस्य भार्या मन्दाकिनी दुर्गेश्वरमाह -

सेना प्रयातु भवतो निजवङ्गदेशं

युद्धं च यातु विलयं जनहानिहेतु।

नो चेद् रणाय मगधा अभियान्तु वङ्गैः

यद् भावि तद् भवतु नो नियतीच्छयैव।।

निर्वहणे सुधांशुरहिंसाया मर्म अवगच्छति। नाटकस्यास्य भौगोलिकत्वं लाक्षणिकत्वं चाद्वितीयमेव । अत्र चण्डप्रतापः (सूर्यः) हिमानी (हिमसंहतिः) कालिन्दी (यमुना) मन्दाकिनी (गङ्गा) चेत्यादीनि पात्राणि प्राकृतिकं मानवीयं चोभयविधरूपे प्रकटयन्ति ।

कैलासकम्पम्[सम्पादयतु]

चीनानामाक्रमणं विषयीकृत्य श्रीरामेण नभोवाणीरूपकमिदं रचितम्। चीनैराक्रान्तेषु भारतेषु कैलासः प्रकम्पते । शंकरः समुपदिशति -

देवाधीशप्रकटितमहा उत्तरस्यां दिशायां

देवावासः प्रवितततनुर्यः स्थितो देवतात्मा।

अस्त्रं हैमं स्वयमिदमुमातात एष व्रतस्थो

न्यस्यत्युग्रं भरतवसुधारक्षणे दक्षिणौऽसौ।।

पद्यात्मकेऽस्मिन् रूपके नूतनच्छन्दांसि प्रयुक्तानि ।

स्वातन्त्र्यलक्ष्मीः[सम्पादयतु]

स्वातन्त्र्यलक्ष्मीरिति नाटके झाँसीराज्ञी लक्षीदेव्याः शौर्यगाथा गुम्फिता । अत्र त्रयोऽङ्का लसन्ति । राज्ञ्या उदात्तकार्याणाम् अनुशंसा एवं कृता -

न करिणा निर्माणा रविकिरणाः कीर्णाः

सुरधनुषा वरजनुषा भान्ति विभापूर्णाः।

पराजयेऽप्यनादरो नातिगतो रिपुणा

स्वागतमातिथ्यमहो प्रियभगिनीप्रेम्णा।।

वारिदानैर्नदीं सन्तृषितोषिका अनिललहरी यथा श्रान्तविश्रामिका।

पीडितालोकने तापहरणार्थिना रीतिरेषा सतां सन्तता स्वीकृता।।

छत्रपतिशिवराजम्[सम्पादयतु]

पञ्चाङ्कस्यास्य नाटकस्य प्रणयनं श्रीरामेण १९७४ ई० वर्षे निष्पन्नम् । अत्र सप्तदशशतके शिवराजस्य राज्यस्थापनं प्रजापालनं च मनोरमं वर्णिते । तस्य स्वराज्योपलब्धिः लोककल्याणयोजनानां कार्यान्वितिश्च सुतरां प्रेरणास्पदौ स्तः । अत्र विंशतिदृश्यानि पञ्चविंशति च पात्राणि विलसन्ति । अद्यतनीनमहानाटकेषु अस्य वैशिष्ट्यं सुव्यक्तमेव । यतो हि एकस्मिन् दिवसे सम्पूर्णस्यास्य अभिनयः कर्तुमशक्यः । अत एव पाठ्यनाटककोटौ इदं परिगणनीयम् । मञ्चनात् प्रागेवास्य प्रथमसंस्करणं विक्रीतमिति लोकप्रियत्वमस्य निःसन्दिग्धम्।

तिलकायनम्[सम्पादयतु]

अस्मिन् रूपके त्रिष्वङ्गेषु तिलके निक्षिप्ता अभियोगाः कथं न्यायालये विचारिता इति सरसं प्ररोचितम् । अत्र गीतानां स्त्रीपात्राणां चाभावो विद्यते । अस्य प्रकाशनं १९७७ ई० वर्षे १५ अगस्तदिवसेऽभवत् ।

लोकमान्यस्मृतिः[सम्पादयतु]

द्वयङ्केऽस्मिन् रूपके संगीतस्य स्त्रीपात्राणां च बाहुल्यम् । लोकमान्यश्चरमाङ्क एव रङ्गमवतरति एकोक्त्या प्रजायै च धन्यवादान् वितरति । अस्याभिनयः पुण्यपत्तने १९७७ ई० वर्षे संजातः ।

सम्बद्धाः लेखाः[सम्पादयतु]

नाट्यशास्त्रम्

महाभारतम्

महाराणा प्रताप

संस्कृतम्

उद्धरणम्[सम्पादयतु]

  1. ४४
  2. ४५
"https://sa.wikipedia.org/w/index.php?title=श्रीरामवेलणकरः&oldid=435029" इत्यस्माद् प्रतिप्राप्तम्