आसाराम बापू

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(संत श्री आसारामजी बापू इत्यस्मात् पुनर्निर्दिष्टम्)
आसाराम बापू
जन्म आसूमल सिरूमलानी
(१९४१-२-२) १७, १९४१ (आयुः ८२)
ग्राम बेराणी, नवाबशाह जिला, सिंध प्रान्त, पाकिस्तान
निवासः अहमदाबाद, गुजरात, भारत
देशीयता भारतीय
वृत्तिः साहित्यकारः&Nbsp;edit this on wikidata
Organization संत श्री आसारामजी आश्रम
धर्मः हिन्दू
भार्या(ः) लक्ष्मी देवी
अपत्यानि नारायण साईं (पुत्र)
भारती देवी (पुत्री)
पितरौ महँगीबा (माँ)
थाऊमल सिरूमलानी (पिता)
जालस्थानम् आसाराम डॉट ऑर्ग

पुज्य बापू आधुनिकभारतस्य महान् ऋषिः।

बापूवर्यस्य जीवनचरितम[सम्पादयतु]

अखण्डे भारते वर्षे नवाबशाह मण्डले ।
सिन्धुप्रान्ते वसति स्म बेराणीपुटमेदने ॥
थाऊमलेति विख्यातः कुशलो निजकर्मणि ।
सत्यसनातने निष्ठो वैश्यवंशविभूषणः ॥
धर्मधारिषु धौरेयो धेनुब्राह्मणरक्षकः ।
सत्यवक्ता विशुद्धात्मा पुरश्रेश्ठीति विश्रुतः ॥
भार्या तस्य कुशलगृहिणी कुलधर्मानुसारिणी ।
पतिपरायणा नारी महंगीबेति विश्रुता ॥

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=आसाराम_बापू&oldid=409054" इत्यस्माद् प्रतिप्राप्तम्