संयुक्तराज्यानि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(संयुक्तानि राज्यानि इत्यस्मात् पुनर्निर्दिष्टम्)
United States of America
यूनाइटेड् स्टेट्स् ऑफ़् अमेरिका

अमेरिकायाः संयुक्तराज्यानि
संयुक्तराज्यानि राष्ट्रध्वजः संयुक्तराज्यानि राष्ट्रस्य लाञ्छनम्
ध्वजः कुल चिह्न
ध्येयवाक्यम्: In God We Trust (आङ्ग्ल)
"ईश्वरे वयं विश्वसामः"
राष्ट्रगीतम्: The Star-Spangled Banner
"दीप्तताराध्वजः"

Location of संयुक्तराज्यानि
Location of संयुक्तराज्यानि

राजधानी वाशिङ्ग्टन् डि सि
३८°५३′ उत्तरदिक् ७७°०१′ पश्चिमदिक् / 38.883°उत्तरदिक् 77.017°पश्चिमदिक् / ३८.८८३; -७७.०१७
{{{latd}}}° {{{latm}}}' {{{latNS}}} {{{longd}}}° {{{longm}}}' {{{longEW}}}
बृहत्तमं नगरम् न्यूयॉर्क् नगर
४०°४३′ उत्तरदिक् ७४°००′ पश्चिमदिक् / 40.717°उत्तरदिक् 74.000°पश्चिमदिक् / ४०.७१७; -७४.०००
देशीयता अमेरिकीय
व्यावहारिकभाषा(ः) सङ्घीयस्तरे कोऽपि नास्ति
प्रादेशिकभाषा(ः) आङ्ग्लः, फ्रान्सीस्भाषा, स्पेन्भाषा च सहितं अनेकाः भाषाः
राष्ट्रीयभाषा(ः) आङ्ग्ल (तथ्यम्)
सर्वकारः सङ्घीय अध्यक्षीय संवैधानिक गणतन्त्रम्
 - राष्ट्रपतिः जो बाइडन् (D)
 - सहराष्ट्रपतिः कमला हैरिस् (D)
 - सभा अध्यक्षः नान्सी पेलोसी (D)
 - मुख्यन्यायधीशः जॉन् रोबर्ट्
विधानसभा काङ्ग्रेस्
 - ज्येष्ठसदनम् सिनेट्
 - कनिष्ठसदनम् प्रतिनिधि सभा
स्वतन्त्रता संयुक्ताधिराज्यम् तः 
 - घोषणा जुलाई 4, 1776 
 - संघराज्यम् मार्च 1, 1781 
 - पेरिस् सन्धिः सितंबर 3, 1783 
 - संविधानम् जुन 21, 1788 
 - अन्तिमः राज्यः स्वीकृतवान् अगस्त 21, 1959 
विस्तीर्णम्  
 - आविस्तीर्णम्  कि.मी2  (3वां/4वां)
  37,96,742 मैल्2 
 - जलम् (%) 4.66[२]
जनसङ्ख्या  
 - 2021स्य माकिम् 33,18,93,745[३] ([[विविध देशानां जनसङ्ख्या|]])
 - 2020स्य जनगणतिः 33,14,49,281[४] (3वां)
 - सान्द्रता 33.6/कि.मी2(146वां)
87/मैल्2
राष्ट्रीयः सर्वसमायः (PPP) 2022स्य माकिम्
 - आहत्य increase $24.8 ट्रिलियन्[५] (2वां)
 - प्रत्येकस्य आयः increase $74,725[५] (8वां)
राष्ट्रीयः सर्वसमायः (शाब्द) 2022स्य माकिम्
 - आहत्य increase $24.8 ट्रिलियन्[५] (1वां)
 - प्रत्येकस्य आयः increase $74,725[५] (5वां)
Gini(2020) 48.5 ()
मानवसंसाधन
सूची
(2019)
0.926 ()(17वां)
मुद्रा अमेरिकीय डॉलर ($) (USD)
कालमानः संयुक्तराज्यानिप्रमाणसमयः (UTC−4 to −12, +10, +11)
 - ग्रीष्मकालः (DST) (UTC−4 to −10)
वाहनचालनविधम् दक्षिणतः
अन्तर्जालस्य TLD
दूरवाणीसङ्केतः ++1

अमेरिकायाः संयुक्तराज्यानि (आङ्ग्ल: United States of America संक्षिप्तरूपेण USA वा), सामान्य भाषायां संयुक्तराज्यानि संक्षिप्तरूपेण सं॰रा॰ वा, उत्तर अमेरिका खण्डे एकः देशः अस्ति। अस्मिन् देशे ५० राज्यानि सन्ति। देशस्य राजधानी वाशिङ्ग्टन् डि सि नगरम्। अट्लाण्टिक्-महासागरः, प्रशान्तमहासागरः च एतं देशं परितः स्तः। उत्तरदिशि केनडा देशः अस्ति। दक्षिणादिशि मेक्सिको देशः अस्ति ।

वाशिङ्ग्टन् को॰मण्॰

इतिहासः[सम्पादयतु]

मूलानि कोलम्बसेन पूर्वम् इतिहासः[सम्पादयतु]

द्वादशसहस्रानिवर्षाः पूर्वम् प्रथमाः नराः अगच्छन्।

भाषा संस्कृतिः[सम्पादयतु]

संयुक्तराज्ये सङ्घीयस्तरे कोऽपि व्यावहारिकभाषा नास्ति किन्तु आङ्ग्लः इति वास्तविक राष्ट्रभाषा अस्ति। आङ्ग्लभाषा ३२ राज्यानां व्यावहारिकभाषा अपि अस्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

उल्लेखाः[सम्पादयतु]

  1. १.० १.१ १.२ "The Great Seal of the United States". U.S. Department of State, Bureau of Public Affairs. 2003. 
  2. "Surface water and surface water change". Organisation for Economic Co-operation and Development (OECD). 2015. 
  3. Bureau, US Census. "New Vintage 2021 Population Estimates Available for the Nation, States and Puerto Rico". Census.gov. 
  4. "Census Bureau's 2020 Population Count". United States Census.  The 2020 census is as of April 1, 2020.
  5. ५.० ५.१ ५.२ ५.३ "World Economic Outlook Database, October 2021". IMF.org. International Monetary Fund. 
"https://sa.wikipedia.org/w/index.php?title=संयुक्तराज्यानि&oldid=470806" इत्यस्माद् प्रतिप्राप्तम्