सम्भाषणम्:भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

नामविषयकम्[सम्पादयतु]

भारतीय अंतरिक्ष अनुसंधान संगठन (इसरो) इति हिन्दी माध्यमेन वदन्ति । तर्हि वयं 'भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम्'वक्तुं शक्नुमः किल?? कः अभिप्रायः ? इसरो इत्यस्य औपचारिकं सङ्केतस्थलम् - हिन्दीमाध्यमेन । - प्रतिमा (चर्चा) ०७:११, २५ फ़ेब्रुवरि २०१४ (UTC)