सिद्धरामय्य

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(सिद्धरामय्यः इत्यस्मात् पुनर्निर्दिष्टम्)


सिद्धरामय्यः (Siddaramaiah) भारतीयराष्ट्रियकाङ्ग्रेस्पक्षस्य कर्णाटकस्य नायकेषु अन्यतमः । अयं कर्णाटकराज्यस्य २२ तमेन मुख्यमन्त्रित्वेन २०१३ तमस्य वर्षस्य मे मासस्य १३ दिनाङ्के प्रमाणवचनं स्व्यकरोत् ।

बाल्य विषयः[सम्पादयतु]

तस्य मात-पितरौ बॊरम्म- सिद्धरामॆगौडः इति। तस्य जन्मस्थलं सिद्धरामनहुन्डिः इति। तत् प्रदॆषम् मैसूरु नगरात् विंषति किलॊमीटर् दूरः अस्ति। सिद्धरामय्यः बाल्यॆ शिक्षणॆ निरास्क्तः आसन्। किन्तु तस्य पितरस्य भूगॊहॊर्पालनार्थम् आस्क्तिरासीत्। किन्तु तस्य पितः -"विद्याभ्यासॆ गमनम् ददातु" इति आग्रहं करॊतिस्म।

विद्यार्थि जीवनम्[सम्पादयतु]

एक ग्रामध्यक्षः ऎव सिद्धराम्य्यस्य प्रथम गुरुः आसीत्। तस्य नामः अप्पाजि। अतः सिद्धरामय्यः प्राथमिक शिक्षणं प्राप्तवान्।सिद्धरामय्यस्य मातुलः/ पित्रुत्यः - रामॆगौडः वदति - सिद्धरामय्यस्य पितः निर्धनिकः आसीत्। अतः एकमॆकं रूप्यकाणिमपि रक्षणं कृत्व सिद्धराम्य्यस्य विद्याभ्यासार्थं पूर्णं कृत्व साहाय्यम् कृतः इति। सः बाल्यवयस्यॆ शालानन्तरं तस्य पितरस्य साहाय्यम् अपि कृतः। तस्य पितुः बहुमानरूपॆणपिष्ठभॊजनम् दत्तवान्।सिद्धरामय्यस्य अन्य मातुलः/ पित्रुत्यः सिदधॆगौडः वदति - सिद्धरामय्यः सामान्य पुरुषः नास्ति इति अस्माभिः जात इति। सिद्धरामय्यः तस्य ग्रमस्य प्राथम पदवीधरः इति सिद्धॆगौडः सन्तॊशमपि प्रकटयति। सिद्धराम्य्यः न्यायशास्त्रं पठित्व एकस्य न्यावादीन समीपॆ कार्यम् क्रुतवान् इति सिद्धॆगौडः वदति। तत् वकीलस्य नामः चिक्कबॊरॆगौडः आसीत्। सः अपि सिद्धराम्य्यस्य उन्नतिं दृष्ठ्व बहु सन्तुष्ठॊ आसीत्।

वृत्ति विषयः[सम्पादयतु]

चिक्कबॊरय्यः इदानीं अष्ठाशत् वर्षितः आसीत्। सः वदति-सिद्धरामय्यः प्रतिविषयमपि दीर्घाध्ययनं कृत्वा न्यायलयॆ समीचितम् वादं कृतवत्न्तः इति। सिद्धरामय्यः राजकीय क्षॆत्रॆ न गच्छति चॆत् न्यायवादि वृत्त्य प्रचण्डः भवितवान् इति चिक्क बॊरय्यस्य अभिप्रायः आसीत्।अन्य एक उन्नत श्रेणी न्यायदि सिद्धरामय्यः न कॆवल न्यायवादी किन्तु न्यायविषयॆ ऎक विद्या सम्स्थानॆ अपठितवान् आसीत् इति निरूपयति। सः सिद्धरामय्यस्य सरल जीवनं पूर्वम् दृष्ठ्वा आश्चर्यॆणा विवृणितवान्। एतॆ महापुरुषः इद्दनींअस्माकम् कर्नाटकराज्यस्य मुख्यमन्त्रिः अस्ति।सर्वॆ जनाः सुखिनॊ भवन्तु, कार्यं निरूत इच्चामः ।

"https://sa.wikipedia.org/w/index.php?title=सिद्धरामय्य&oldid=389137" इत्यस्माद् प्रतिप्राप्तम्