सीताफलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सीताफलम्
शाखाग्रे लम्बमानं सीताफलम्

एतत् सीताफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् सीताफलम् अपि सस्यजन्यः आहारपदार्थः । इदं सीताफलम् आङ्ग्लभाषायां Annona इति उच्यते । एतत् सीताफलम् अकृष्टपच्यम् अपि । सीताफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् सीताफलम् अपि बहुविधं भवति ।

कर्तितं सीताफलम्
सीताफलस्य क्षेत्रम्
विक्रयणार्थं संस्थापितानि सीताफलानि
सीताफलस्य कश्चन प्रभेदः

"https://sa.wikipedia.org/w/index.php?title=सीताफलम्&oldid=345489" इत्यस्माद् प्रतिप्राप्तम्