सुजाता सिङ्ग्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सुजाता सिङ्ग्
सुजाता सिङ्ग् रेखाचित्र
सुजाता सिङ्ग् रेखाचित्र

सुजाता सिङ्ग्(Sujatha Singh) जर्मनीदेशाय भारतस्य राजदूतः(Ambassador) वर्तते । २०१३ तमवर्षस्य आगस्ट् मासस्य १ दिनाङ्कात् भारतस्य विदेशमन्त्री भविष्यति ।

Sujatha Singh
Indian Foreign Secretary
व्यक्तिगत विचाराः
जननम् 1954 (age वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २)वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
India
उद्योगम् Civil Servant
सुजाता सिङ्
सुजाता सिङ्


बाल्यं परिवारञ्च[सम्पादयतु]

सुजाता १९५४ तमे वर्षे जन्म प्राप्तवती । एतस्याः पिता टि वि राजेश्वरः । सः इण्टेलिजेन्स् ब्यूरो सर्वकारविभागस्य भूतपूर्वस्य प्रधानाधिकारी राज्यपालश्च आसीत् । देहलीनगरे 'लेडी श्री राम् कोलेज् फोर् विमेन्' इत्येतस्मिन् विद्यालये स्नातकपदवीम् उत्तीर्णा । डेल्हि स्कूल् आफ् एकोनोमिक्स्-विद्यालये अर्थशास्त्रे स्नातकपदवीम् उत्तीर्णा । एषा भूतपूर्वं भारतस्य विदेशमन्त्रिणं सञ्जय् सिङ्ग्वर्यं परिणीतवती ।

चरितम्[सम्पादयतु]

  • १९७६ तमस्य वर्षस्य गणे सुजाता भारतस्य विदेशसेवाधिकारी आसीत् ।
  • एषा भारतस्य विभिन्नदूतावासेषु कार्यं कृतवती । ते,
  1. बोन्न्(Bonn),जर्मनी
  2. अक्रा(Accra),घाना
  3. पारिस्,फ्रान्सदेशः
  4. बाङ्काक्,श्यामदेश(थाइलाण्ड्)
"https://sa.wikipedia.org/w/index.php?title=सुजाता_सिङ्ग्&oldid=432096" इत्यस्माद् प्रतिप्राप्तम्