सेवाग्रामः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सेवाग्रामः
ग्रामः
Country भारतम्
State महाराष्ट्रम्
District वार्धामण्डलम्
Languages
 • Official मराठी
Time zone UTC+5:30 (IST)
PIN
442 102
Telephone code 91 7152
Vehicle registration MH-32
Nearest city Wardha
Lok Sabha constituency Wardha
Vidhan Sabha constituency Wardha

एषः महात्मा गान्धिमहोदयेन स्थापितः सेवाश्रमः अस्ति । महात्मा गान्धिः क्रिस्ताब्दस्य १९३३तमवर्षपर्यन्तम् अत्रैव वासं कृतवान् । समाजे यथा परिवर्तनं भवतु इति तेन चिन्तितम् आसीत् तत्सर्वम् अत्र अनुष्ठितमासीत् । तस्य निवासः यथापूर्वमेवास्ति । मृन्निर्मित कुटीरं पूर्वं राजकीयविचारकेन्द्रमासीत् । पञ्चदशवर्षाणि यावत् महात्मा गान्धिः अत्रैव स्वातन्त्यान्दोलनकार्येषु प्रवृत्तः आसीत् । तत्र गवां सेवां कर्तु अवसरः अस्ति । गान्धीजी अत्रैव अस्पृश्यतानिवारणं देशीयवस्त्रनिर्माणं, तन्तुनिर्माणं, जातिपद्धतिनिर्मूलनम् इत्यादीनि कार्याणि कृतवान् । नवीनप्रशिक्षणं (नयीताली) योजना अत्रैवारब्धा आसीत् ।

मार्गः[सम्पादयतु]

नागपुरतः ७५ कि.मी । धूमशकटमार्गे वार्धानिस्थानतः समीपे सेवाग्राम- आश्रमः अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=सेवाग्रामः&oldid=333870" इत्यस्माद् प्रतिप्राप्तम्