सोरठिरागः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


सोरठिरागः (Sorath Raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन रागः भवति । खमाज थाट् गणस्य रागः भवति। अस्य रागस्य वादिस्वरः ॠषभः (रे) भवति । संवादिस्वरः धैवतः (ध) भवति । ओढव तथा षाडवाभ्यां मिलितः भवति । अस्य रागस्य प्रशस्तकालः मध्यरात्रिः भवति । सोरट् इत्यपि अस्यैव रागस्य नामान्तरं भवति । शृङ्गाररसस्य तथा अद्भुतरसस्य प्रतिपादकः रागः भवति ।

श्लोकः[सम्पादयतु]

पीनोन्नतस्तनसुशोभनहारवल्ली कर्णोत्पलीभ्रमरनादविलग्नचित्ता।
यातिप्रियान्तिकमतिश्लथबाहुवल्ली सौराष्ट्रिका मदनमूर्तिसुचारुगौरा॥

  • आरोहः - स रे म प नि स
  • अवरोहः - स रे नि ध म प ध म रे नि स
  • पक्कड - स रे म प, नि ध-म प ध, म रे नि स

समयः[सम्पादयतु]

सायं ६ तः ८ पर्यन्तं प्रशस्तकालः भवति ।

थाट्[सम्पादयतु]

  • खमाज थाट्

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सोरठिरागः&oldid=481111" इत्यस्माद् प्रतिप्राप्तम्