हजारीबागमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

हजारीबागमण्डलम् (Hazaribagh District) झारखण्डराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं हजारीबाग नगरम् ।

हजारीबागमण्डलम्
मण्डलम्
झारखण्डराज्ये हजारीबागमण्डलम्
झारखण्डराज्ये हजारीबागमण्डलम्
Country भारतम्
States and territories of India झारखण्डराज्यम्
Area
 • Total ४,३१३ km
Population
 (२००१)
 • Total १७,३४,००५
 • Density ३०८/km
Website http://hazaribag.nic.in/

भौगोलिकम्[सम्पादयतु]

हजारीबागमण्डलस्य विस्तारः ४३१३ चतुरस्रकिलोमीटर्मितः अस्ति ।

जनसङ्ख्या[सम्पादयतु]

२००१ जनगणनानुगुणं हजारीबागमण्डलस्य जनसङ्ख्या १७३४००५ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४०३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४०३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २५.७५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४६ अस्ति । अत्र साक्षरता ७०.४८ % अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले द्वौ उपमण्डले स्तः। ते -

  1. हजारीबाग
  2. बर्ही

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=हजारीबागमण्डलम्&oldid=458380" इत्यस्माद् प्रतिप्राप्तम्