हरिद्वारम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
हरिद्वारम्
—  नगरम्  —
हरिद्वारे सायंसन्ध्यापूजा ।
हरिद्वारे सायंसन्ध्यापूजा ।
हरिद्वारम्
Location of हरिद्वारम्
in उत्तराखण्डराज्यम्
निर्देशाङ्काः

२९°५७′२२″उत्तरदिक् ७८°१०′१२″पूर्वदिक् / 29.956°उत्तरदिक् 78.17°पूर्वदिक् / २९.९५६; ७८.१७

देशः भारतम्
राज्यम् उत्तराखण्डराज्यम्
मण्डलम् हरिद्वारमण्डलम्
जनसङ्ख्या

• सान्द्रता

१,७५,०१० (2001)

14,228 /किमी2 (36,850 /वर्ग मील)

लिङ्गानुपातः 1.18 /
समयवलयः IST (UTC+05:30)
विस्तीर्णम्

• औन्नत्यम्

12.3 वर्ग किलोमीटर (4.7 वर्ग मील)

314 मीटर (1,030 फ़ुट)

उत्तराखण्डराज्ये किञ्चनमण्डलम् अस्ति हरिद्वारमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति हरिद्वारनगरम् । हरिद्वारम् भारतदेशे विद्यमानं किञ्चित् सुप्रसिद्धं तीर्थस्थलम् अस्ति । एतस्य प्राचीनं नाम माया इत्यपि आसीत् । इदं नगरम् उत्तराञ्चलराज्ये गङ्गातीरे वर्तते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]


"https://sa.wikipedia.org/w/index.php?title=हरिद्वारम्&oldid=481133" इत्यस्माद् प्रतिप्राप्तम्