हान्स् लिप्पर्शे

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(हान्स् इत्यस्मात् पुनर्निर्दिष्टम्)

(कालः - १५७० तः १६१९)

अयं हान्स् (Hans Lippershey) हालेण्ड्-देशीयः । अयम् उपनेत्राणां निर्माता । सः तथा जकारियस् जान्सन् च मिलित्वा १५९० तमे वर्षे "सूक्ष्मदर्शक"स्य (काम्पौण्ड् मैक्रोस्कोप्) निर्माणं कृतवन्तौ । तस्य पूर्णं नाम अस्ति हान्स् लिप्पर्शे इति । सः १५७० तमे वर्षे पश्चिमजर्मनीदेशे जन्म प्राप्नोत् । १५९४ तमे वर्षे तस्य विवाहः सञ्जातः । तदनन्तरं १६०२ वर्षे सः ज्जीलेण्ड्-देशस्य पौरत्वम् अपि प्राप्नोत् । १६१९ वर्षे सेप्टेम्बर्-मासे सः इहलोकम् अत्यजत् ।

"https://sa.wikipedia.org/w/index.php?title=हान्स्_लिप्पर्शे&oldid=369717" इत्यस्माद् प्रतिप्राप्तम्