हासनलोकसभाक्षेत्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


कर्णाटके २८ लोकसभाक्षेत्राणि सन्ति । तेषु अन्यतमम् अस्ति हासनलोकसभाक्षेत्रम् । एतत् क्षेत्रम् हासनमण्डले चिक्कमगळूरुमण्डले च व्याप्तम् अस्ति ।

|सकलेशपुरम्]](SC)कुन्दापुरविधानसभाक्षेत्रम्]]

विधानसभानिर्वाचनक्षेत्रस्य सङ्ख्या नाम आरक्षितम्(SC/ST/इतरे) मण्डलम्
१२७ कडूरु इतरे चिक्कमगळूरुमण्डलम्
१९३ श्रवणबेळगोळाविधानसभाक्षेत्रम् इतरे हासनमण्डलम्
१९४ अरसीकेरेविधानसभाक्षेत्रम् इतरे हासनमण्डलम्
१९५ बेलूरुविधानसभाक्षेत्रम् इतरे हासनमण्डलम्
१९६ हासनविधानसभाक्षेत्रम् इतरे हासनमण्डलम्
१९७ होळेनरसीपुरविधानसभाक्षेत्रम् इतरे हासनमण्डलम्
१९८ अरकलगूडुविधानसभाक्षेत्रम् इतरे हासनमण्डलम्
१९९ सकलेशपुरविधानसभाक्षेत्रम् SC हासनमण्डलम्

लोकसभासदस्याः[सम्पादयतु]

वर्षम् लोकसभासदस्यः पक्षः
१९५१ एच्.सिद्धनञ्जप्पः भारतीयराष्ट्रियकाङ्ग्रेस्
१९५७ एच्.सिद्धनञ्जप्पः भारतीयराष्ट्रियकाङ्ग्रेस्
१९६२ एच्.सिद्धनञ्जप्पः भारतीयराष्ट्रियकाङ्ग्रेस्
१९६७ एन्.शिवप्पः स्वतंत्रपक्षः
१९७१ नुग्गेहळ्ळी शिवप्पः भारतीयराष्ट्रियकाङ्ग्रेस्
१९७४ एच्.आर्.लक्ष्मणः भारतीयराष्ट्रियकाङ्ग्रेस्
१९७७ एस्.नञ्जेशगौडः भारतीयलोकदलम्
१९८० एच्.एन्.नञ्जेगौडः भारतीयराष्ट्रियकाङ्ग्रेस्
१९८४ एच्.एन्.नञ्जेगौडः भारतीयराष्ट्रियकाङ्ग्रेस्
१९८९ एच्.सी.श्रीकण्ठय्यः भारतीयराष्ट्रियकाङ्ग्रेस्
१९९१ एच्. डी. देवेगौडः जनतादलम्
१९९६ वै. एन्.रुद्रेशगौडः जनतादलम्
१९९८ एच्. डी. देवेगौडः जनतादलम्
१९९९ जी. पुट्टस्वामिगौडः भारतीयराष्ट्रियकाङ्ग्रेस्
२००४ एच्. डी. देवेगौडः जनतादलम्
२००९ एच्. डी. देवेगौडः जनतादलम्
"https://sa.wikipedia.org/w/index.php?title=हासनलोकसभाक्षेत्रम्&oldid=373821" इत्यस्माद् प्रतिप्राप्तम्