होमरुल आन्दोलनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


होम् रूल् आन्दोलनं (हिन्दी: होम् रूल् आन्दोलनं, आङ्ग्ल: home rule aandolan ) वा अखिलभारतीय होम् रूल् लीग्(league) इति एकं राष्ट्रियं राजनैतिकं संङ्घटनमासीत् । यस्य स्थापना १९१६ तमे वर्षे स्व.बाळ गङ्गाधर तिलकेभारते स्वातन्त्र्यं प्राप्तुं कृता । भारतस्य ब्रिटिश्-राज्ये क्षैत्रपत्यम् (dominion) इत्यधिकाराय इदम् आरब्धम् । तदानीं ब्रिटिश् साम्राज्ये ऑस्ट्रेलिया, कनाडा, दक्षिण-अफ्रीका, न्यूजीलैंड एवं न्यूकाउंडलैंड एतेषु उपनिवेशेषु वा देशेषु तेषां स्वकीया शासनपद्धतिः (dominion) स्थापिता । प्रथमविश्वयुद्धस्य आरम्भे सति भारतीय राष्ट्रीय ’काङ्ग्रेस’ इत्यस्य पक्षस्य मृदुपक्षधारिभिः ब्रिटेन्-देशस्य साहाय्यम् कर्तुं निश्चयः कृतः । तदा पक्षस्य निर्णयस्य आशयः युद्धान्ते ब्रिटेन् शासकाः भारतं स्वाधीनतां दास्यन्ति इत्यैवासीत् । किन्तु पक्षेन ब्रिटेन्-शासकाः इत्थं न विधास्यन्ति इति झटिति ज्ञातमतः असन्तुष्टः सन् अपरमार्गः अन्वेषितः । ततः १९१५-१६ वर्षयोर्मध्ये द्वयोः होम् रूल्-लीग् इत्यस्य स्थापना जाता । पुणे महानगरे होम् रूल् लीग्-इत्यस्य स्थापना बा.गङ्गाधर तिलकेन कृता । तथा मद्रास नगरे होम् रूल् लीग्-इत्यस्य स्थापना एनी बेसन्ट् इत्यनया कृता । संस्थेयं स्वाधीनतायै ’भारतीय राष्ट्रीय कोङ्ग्रेस’ इत्यस्य सहायतां कर्तुम् इच्छति, किन्तु शस्त्रप्रयोगाय अनुमतिः नासीत् । १९१७तमे वर्षे होम् रूल् आन्दोलनकाले बाल गङ्गाधर तिलक एवं एनी बसेन्ट् इत्युभाभ्याम् द्वयोः संस्थयोः एकैव ध्वजः निर्मितः । ध्वजोऽयम् पञ्चरक्तरेखाभिः, चतस्रः हरितीरेखाभिस्सह सप्ततारकैश्च अङ्कितः आसीत् । किन्तु ध्वजोऽयं प्रसिद्दिं न गतः। १९२० तमे वर्षे अखिलभारतीय होम् रूल् लीग् इत्यस्य अध्यक्षरूपेण उद्घोषितः । वर्षान्ते सङ्घटनमिदं भारतीय राजनैतिकयुद्धाय ‘भारतीय राष्ट्रीय काङ्ग्रेस’ इति पक्षे विलयङ्गतम् । तेन अस्य अस्तित्वञ्च नष्टम् ।

परिचयः[सम्पादयतु]

श्रीमती एनी बेसन्ट् आयर्लैण्ड-देशस्य निवासिनी आसीत् । सा भारते ’थियोसोकिकल’ सोसायटी इत्यस्य सञ्चालिका आसीत् । सा भारतीयसभ्यतया, संस्कृत्या च बहुप्रभाविता आसीत् । अत एव आयरलैण्ड-देशं त्यक्त्वा भारते निवासं कृतवती, भारतमेव मातृभूमिं च अमन्यत । एकदा एनी बेसन्ट् इङ्ग्लेण्ड-देशम् अगच्छत् । तत्र आयरिशनेतुः रेडमाण्ड् इत्यस्य होम् रूल् सिद्धान्तात् भारतं स्वतन्त्रं कर्तुम् व्यचारयत् अत एव भारतम् आगता तदा ब्रिटीश्-इत्यस्य साम्राज्यस्य अन्योपनिवेशवदेव भारतं स्यादिति उद्दिश्य कोङ्ग्रेस-पक्षं मिलित्वा उदारवादीन् उग्रतावादींश्च एकीकृत्य होम् रूल् आन्दोलनम् अचालयत् ।

होम् रूल् आन्दोलनस्य उद्देश्यानि[सम्पादयतु]

(१) अस्य प्रथममुद्देश्यं भारताय स्वशासनप्राप्तिः आसीत् । श्रीमती एनी बेसन्ट् इत्यनया होम् रूल् आन्दोलनस्य आशयः स्वसाप्ताहिकपत्रे “कॉमनवील’’ इत्यस्मिन् प्रथमाङ्के लिखितः यत् अनेन ग्रामपञ्चायततः राष्ट्रीयसंसद् यावत् स्वशासनस्य स्थापना भवेत् इति । ब्रिटिश्-सर्वकारेण भारतीयसंसदि चितेषु प्रतिनिधिषु एकः भारतीयः अपि भवेत् इति ।

(२) आन्दोलनस्यास्य उद्देश्यम् आङ्लान् भारताद् बहिर्प्रेषणे तथा युद्धकार्याय विक्षेपकरणे नासीत् । किन्तु पराधीनभारतापेक्षया स्वतन्त्रभारतम् ब्रिटिश्-शासकेभ्यः अधिकं साहाय्यकरं भविष्यति । अतः ब्रिटिश्-सर्वकारः भारतम् स्वशासनम् दत्त्वा सन्तोषयेत् । इत्थं प्रत्यक्षरूपेण स्वशासनोपलब्धिः, परोक्षरूपेण ब्रिटेन्- सर्वकारस्य सहायतां च कर्तुम् आन्दोलनस्य उद्देश्यम् आसीत् ।

(३) होम् रूल् इत्यस्य उद्देश्यम् भारतीयराजनीतिः उग्रतां प्रति न गच्छेदित्यैव आसीत् । श्रीमती एनी बेसन्ट् भारतीयराजनैतिकप्रवृत्तेः ध्यानपूर्वकेन अध्ययनेन अजानात् यदस्य आन्दोलनस्य शान्तिपूर्वकम्, वैधानिकरीत्या च सञ्चालनं न भविष्यति चेद् भारतीयराजनीतौ क्रान्तिकारिणां तथा आतङ्कवादिनामाधिपत्यं भविष्यति इति ।

(४) डॉ.जकारिया मते होम् रूल् योजनायाः लक्ष्यं राष्ट्रियाणाम् क्रान्तिकारिजनैः मेलनम् न स्यादेवं भारतीयेभ्यः ब्रिटिश्-सर्वकारः स्वराज्यं दत्त्वा सन्तोषयेत् तथा भारतीयराजनीतौ क्रान्तिकरीणाम् प्रभावः नापतेत् इति ।

(५) युद्धकाले भारतीयराजनीतिः शिथिला जाता । सक्रियकार्यक्रमाणां, प्रभावयुक्तनेतृत्वस्य च अभावात् राष्ट्रिय आन्दोलनस्य प्रगतिपथः अवरूद्धः । अतः भारतीयजनानां सुषुप्तावस्थातः प्रबुद्धत्वम् प्रति गमनमावश्यकमिति विचार्य होम् रूल् आन्दोलनम् आरब्धम् । श्रीमती एनी बेसन्ट् मते होम् रूल् भारतस्य याचना नास्ति किन्तु अधिकारः अस्ति । राजभक्तिपुरस्काररूपेण स्वतन्त्रताप्राप्तिस्तु मूर्खता अतः पुरस्काररूपेण न किन्तु अधिकाररूपेण स्वाधीनतां याचामहे ।

आन्दोलनस्य पृष्टभूमिकायाः प्रारम्भः प्रगतिः च[सम्पादयतु]

बालगङ्गाधरः षड्मासपर्यन्तं कारागारं न्यवसनत् । यदा १९१४ तमे वर्षे जून-मासस्य १६ तमे दिनाङ्के ततः विमुक्तः तदा भारतस्य स्थितौ परिवर्तनम् आसीत् । स्वदेशी आन्दोलनक्रान्तिकारी अरविन्दघोषः संन्यासी भूत्वा पोण्डीचेरी-नगरम् न्यवसत् । तथा लालाजी अमेरिकादेशे आसीत् । तिलकेन विचारितम् प्रप्रथम कोङ्ग्रेस-पक्षं विहाय अन्येषां क्रान्तिकारिपक्षाणां मेलनं भवेत् , येन ब्रिटिश्-सर्वकारः दमनमार्गं नानुसरेद् । इत्थं विचिन्त्य बा.ग.तिलकः घोषणाञ्चकार यद् वयं भारते प्रशासनव्यवस्थायां परिवर्तनम् इच्छामः । तथैव आयरलेण्ड-देशस्य क्रान्तीकारिणः अपि याचितवन्तः । वयं ब्रिटीश्-शासनम् उन्मूलयितुं नेच्छामः । भारतस्य विभिन्नेषु स्थलेषु हिंसात्मिकाः घटनाः भवन्ति तद्योग्यं नास्ति । घटनाभिः अस्माकं राजनैतिकः विकासः न्यूनीकृतः । इत्थम् उभयत्र निष्ठां प्रदर्श्य तिलकः ब्रिटिश्-सर्वकारस्य समर्थनम् कर्तुम् जनताम् असूचयत् ।

एनी बेसन्ट् थियोसोकिकल सोसैटि कृते भरतागमनम्[सम्पादयतु]

१९०७ तमे वर्षे सूरत-नगरे यदाचरितम् तद् सदोषमासीत्, कोग्रेस-पक्षस्य अकर्मण्यतया नीचतमं च आसीत् इति मृदुपाक्षिकाः नेतारः अन्वभवत् । तेन कारणेन एतेभ्यः तिलकस्य कथनम् योग्यं भाति । इतः परं एनी बेसन्ट् इत्यस्याः राष्ट्रियं राजनैतिकम् आन्दोलनं जागरितुम् अतिप्रेरण आसीत् (pressure) । एनी बेसन्ट् तदानीमेव कोङ्ग्रेस-पक्षे सम्मिलिता । तया राजनीतिकस्य जीवनस्य आरम्भः इङ्ग्लैण्ड-देशात् कृतः । यत्र तया स्वतन्त्रताचिन्तनम् (क्रिथोट) उग्रसुधारवादः(रेडिकलिज्म) तथा ब्रह्मविद्याप्रचारे भागः गृहीतः । १८९३ तमे वर्षे सा ब्रह्मविद्याप्रचाराय भारतम् आगतवती । तदर्थं तया १९०७ तमे वर्षे मद्रास-प्रान्तस्य उपनगरे आडियार-नगरे कोर्यालयार्थम् एकः आपणः क्रीतः । अल्पीयसि काले एव तया समर्थकानां विशाला सङ्ख्या प्राप्ता । तेषु अधिकतमाः शिक्षितव्यक्तयः आसन् । १९१४ तमे वर्षे एनी बेसन्ट् इत्यनया स्वस्य गतिविधिम् अग्रे नेष्यति इति निर्णयः कृतः ।

एनी बेसन्ट् इतयस्याः आन्दोलनारम्भः[सम्पादयतु]

आयरलैण्ड-देशस्य होम् रूल् लीग् इतिवत् भारतेऽपि स्वशासनयाचनया आन्दोलनारम्भः कृतः । १९१५ तमे वर्षे एनी बेसन्ट् इत्यनया ’न्यू इण्डिया’ कामनवील च इत्युभाभ्याम् पत्रिकाभ्याम् आन्दोलनप्रचारः कृतः । ब्रिटिश्-सर्वकारान्तगत आयरलैण्डादि देशेभ्यः शासनव्यवस्थायाः यावन्तः अधिकाराः प्रदत्ताः सन्ति तावन्तः भारतस्य कृतेऽपि भवतु इति तस्याः अभ्यर्थना आसीत् । १९१५ तमे वर्षे अप्रेल-मासात् एनी बेसन्ट् इत्यनया स्वकीयम् उग्ररूपम् दर्शितम् । तदा एव तिलकेन स्वराजनैतिकाः गतिविधयः आरब्धाः । तथाऽपि कोङ्ग्रेसपक्षस्य मृदुपाक्षिकाः तिलकस्य गतिविधिं पक्षभिन्ना न जानीयुः तदर्थं स्वयं तिलकः सतर्कः आसीत् । कोङ्ग्रेस-पक्षे यया कयाऽपि रीत्या प्रवेशः भवेत्तथा तिलकस्य मनोरथः आसीत् । तिलकेन १९१५ तमे वर्षे मई-मासे स्वसमर्थकानां सम्मेलनं कारितम् । यस्मिन् ग्राम्यजनतायै कोङ्ग्रेस-पक्षस्य उद्देश्यानां तथा कार्यणां परिचयं कारयितुम् एका व्यवस्था भवेत् इति स्वस्यमतम् अस्थापयत् । राष्ट्रिय आन्दोलने पक्षस्य एकतायाः आवश्यकता आसीत् । अतः तिलकः निजशक्तिं कोङ्ग्रेस-पक्षस्य एकतायै अयोजयत् ।

एनी बेसन्ट् इत्यस्याः, तिलकस्य च साफल्यम्[सम्पादयतु]

१९१५ तमे वर्षे दिसम्बर-मासे कोङ्ग्रेस-पक्षस्य वार्षिकम् अधिवेशनम् अभवत् । तत्र एनी बेसन्ट् इत्यनया, तिलकेन च सफलता प्राप्ता । अतः पक्षेन उग्रमार्गिभ्यः स्थानं प्रदत्तम् । किन्तु होम् रूल् इत्यस्य कृते राष्ट्रिय कोग्रेस-पक्षः सङघटनस्य प्रस्तावाय अनुमतिः स्थानीयं कोङ्ग्रेसपक्षम् जीवयितुमेव दत्तवान् न तु शक्तिशालिनं कर्तुम् । अतः १९१६ तमं वर्षं यावत् यदि एतेषां कार्यक्रमाणां समाजे उपयोगः न भवेत् तर्हि अहं नैजंसङघटनम् रचयिष्यामि इति श्रीमत्या सभारमुक्तम् । तिलकः स्वतन्त्ररूपेण कोङ्ग्रेस-पक्षमागन्तुम् अधिकारम् अप्राप परन्तु तेन पक्षाय कापि प्रतिबद्धता न कृता । अतः १९१६ तमे वर्षे अप्रेल-मासे बेल-ग्रामतः होम् रूल् सङघटनस्य घोषणा कृता । एनी बेसन्ट् इत्यस्याः समर्थकाः सितम्बर(September) मासं यावत् स्थातुं अक्षमाः इति प्रदश्य होम् रूल् सङघटनम् स्थापयितुम् अनुमतिः स्वीकृतवन्तः । जमनादासः, द्वारकादासः, शङ्करदासः बेङ्कर एवं इन्दुलाल याज्ञिक एभिः मिलित्वा ’यङ्ग इण्डिया’ नामके वर्तमानपत्रे

आङ्ग्लभाषायां, क्षेत्रीय भाषायां च प्रचारः आरब्धः । तिलकः एवं एनी बेसन्ट् इत्युभाभ्याम् स्वकार्यक्षेत्राणां विभागाः कृताः, येन कुत्राऽपि भ्रष्टता वा स्वच्छन्दता मा भूत् । तिलकः कर्णाटक-महाराष्ट्र-मध्यप्रदेश-बरारादीनां प्रान्तानां नेतृत्वम् आधत्ते । अन्यप्रान्तानां नेतृत्वं एनी बेसन्ट् इत्यनया स्वीकृतम् । किन्तु उभयोः विलयः न कृतः कारणं तत्र तिलकसमर्थकानाम् एनी बेसन्ट् प्रति असमर्थनम् तथा बेसन्ट् इत्यस्याः समर्थकानां तिलकं प्रति असमर्थनम् आसीत् । तथाऽपि एतयोः पारस्परिकः व्यवहारः आसीद् ।

तिलकस्य क्षेत्रीयाधिकारस्थापनम्[सम्पादयतु]

तिलकेन महाराष्ट्रयात्रायां होम् रूल् आन्दोलनस्य बहुप्रसिद्धिः कृता । जनतायै अस्य आवश्यकता, उद्देश्यविषये च कथयन्नुक्तम् – भारतम् युवा पुत्रः जातः यथा पुत्रे ’युवावस्था’ प्राप्ते सति विवाहादि अधिकाराः दीयन्ते तथैव ब्रिटिश्-सर्वकारः भारताय स्वशासनाधिकारः दद्यात् तत्र तेषाम् अधिकारः अस्ति । तिलकेन भाषाकीय अधिकारस्य स्वशासनाधिकारेण सह सन्धि (joint) कृतः। तिलकेन उक्तं यथा आङ्ग्लजनाः स्वप्रान्ते ’फ्रेङ्च्’ भाषां न पाठयन्ति । जर्मनजनाः स्वप्रान्ते आङ्ग्लभाषान पाठयन्ति तथैव भारतेऽपि शिक्षणम् प्रान्तीय भाषायामेव स्यात् । तिलकेन १९१५ तमे वर्षे मई इति मासे मुम्बई-नगरस्य प्रान्तीय सम्मेलने गोखले इत्यस्य निधने सति शोकप्रस्तावः स्थापितः । बी.बी. अलूर मतमिदं समर्थयितुं यदोत्थिताः तदा तिलकः कन्नडभाषाधिकारस्थापनाय कन्नडभाषायाम् वद्तु इति कथयन् क्षेत्रीयाधिकारम् अस्थापयत् ।

तिलकस्य समानतायाः भावः[सम्पादयतु]

तिलकः जातिवादी नासीत् । महाराष्ट्रस्य सर्वकाराय ब्राह्मणेतरैः उच्चज्ञात्याधिकारयाचने तस्य सम्बन्धः नास्ति इति विलिख्य पत्रम् प्रेषितः । यस्य उच्चज्ञातीयैः विरोधः कृतः । किन्तु तिलकेन विरोधकर्तृकेभ्यः धैर्यपूर्वकं कार्यं कर्तुमुक्तम् । तथा आवयोः याचनाधिकारे भेदः नास्ति इति बोधयामश्चेत् असमानतायै आरब्धम् आन्दोलनम् सङ्घर्षयुतम् न भविष्यति इत्यपि सूचितम् । ब्राह्मणेतरेभ्यः बोधितम् यद् कलहः ब्राह्मणानामेवं ब्राह्मणेतराणाम् नास्ति किन्तु शिक्षित-अशिक्षितानामस्ति । ब्राह्माणाः युष्मद्तुलनायाम् अधिकशिक्षिताः, अतः सर्वकारमान्या वृत्तिः त एव प्राप्नुवन्ति । सर्वकारमते शिक्षिता एव प्रशासनचालनक्षमाः, अतः संङ्घटनमिदम् स्वाधिकाराय एवास्ति । एवं स्पर्शास्पर्शः भगवताऽपि सहते चेदहं तमपि न मन्ये इति अवदत् । होम् रूल् इत्यधिकाराः पूर्णतः धर्मनिरपेक्षाः आसनतः तिलकेन दत्तेषु भाषणेषु धार्मिकता न समागता । तिलकः अन्यधर्मानुयायिनां विरोधिः नासीत् । किन्तु ब्रिटिश्-सर्वकारः भारतीयानां कृते किमपि न करोति । यदि ते जनहिताय कार्याणि कुर्युश्चेत् तेऽपि अस्मदीयाः। अत्र भेदभावं प्रति धर्मव्यवसाययोः चिन्तनं नास्ति किन्तु जनहिताय प्रश्नाः सन्ति । तिलकेन षण्मराठीभाषीया तथा द्वय आङ्ग्ल भाषीया ४७००० पत्रिकाः निष्कास्य स्वप्रचारकार्यम् आरब्धम् । ततः परं गुर्जरभाषायां, कन्नडभाषायां च पत्रिकाः अमुद्रयत् । लीग् इत्यस्य षट्शाखाः निर्मिताः मध्यमराष्ट्रकर्णाटकमध्यप्रान्तमुम्बई आदिषु एकैकाः तथा बरारे शाखाद्वयम् निर्मिताः ।

ब्रिटिश् सर्वकारस्य दमनमार्गः[सम्पादयतु]

होम् रूल् आन्दोलनम् प्रगतिपथङ्गते सति ब्रिटिश् सर्वकारेण दमनकार्यम् आरब्धम् । आन्दोलनोपरि प्रहारं कर्तुं सर्वकारेण १९१६ तमस्य वर्षस्य जुलाई मासस्य २३ दिनाङकः निश्चितः। तच्च तिलकस्य ६० तमः जन्मदिवसः आसीत् । तद्दिने तिलकाय एकस्यां सभायां लक्षरुप्यकाणां पुटं दत्तमेवं सर्वकारः भवताम् गतिविधिं दृष्ट्वा किमर्थं त्वं न अवरोधयेत् ? इति पृष्ट्वा तेभ्यः षष्ठीसहस्रः (६०,०००) दण्डः प्रदत्तः । दण्डम् उपहारं मत्वा सर्वकारस्य दमनक्रियया होम् रूल् आन्दोलनम् वने अग्नि इव प्रसृतः भविष्यति इति व्यचारयत् । तिलकपक्षात् ’महम्मद अली जिन्ना’ इत्यस्य नेतृत्वे न्यायवादीनां समूहेन case कार्यं सम्पादितम् । जनपदन्यायालये तिलकः पराजयं प्राप्तवान् किन्तु उच्चन्यायालयेन सः निर्दोषः उद्घोषितः । तेन सर्वत्र जनाः जागृतताङ्गताः । महात्मा गान्धी इत्यनेन यङ्ग इण्डिया पत्रिकायां लिखितम् यद्-स्वशासनाधिकारस्य वा स्वतन्त्रतायाः महत्तमो विजयः अभवत् इति ।

स्वशासनाधिकारस्य कार्ये वेगः[सम्पादयतु]

तदा तिलकः स्वनिर्दोषघोषणायाः लाभाय सार्वजनिकेषु भाषणेषु होम् रूल् वा स्वशासनाधिकाराय सर्वकारः अनुमतिम् अददात् इति अवदत्। तिलकेन समर्थकैः सह मिलित्वा १९१७ तमस्य वर्षस्य अप्रेल-लमासे १४,००० सदस्याः एकीकृताः । एनी बेसन्ट् इत्यनया १९१६ वर्षस्य सप्टेम्बर-मासे कार्यारम्भः कृतः। किन्तु तस्याः संङ्घटनम् शिथिलम् आसीत् । केचन त्रयः व्यक्तयः शाखोद्घाटने क्षमाः आसन् । किन्तु तिलकसङ्घटनम् वज्र इव कठोरमासीत् । षट्सु शाखासु कार्यकर्तारः निर्धारिताः आसन् । एनी बेसन्ट् इत्यस्याः द्विशतम् शाखाः आसन् किन्तु सदस्येभ्यः निर्देशाय प्रयोगाः नासन् । तत्र व्यक्तिगतरूपेण वा न्यु इण्डिया माध्यमेन अरूडेल्-इत्यस्य लेखाध्ययनेन जनाः स्वकार्याणि अवगच्छन्ति स्म । अतः तेषां आन्दोलनसङ्गठने ७००० सदस्याः न्यूनत्वेन आसन् । येषु जवाहर लाल नेहरू इत्ययं बी.चक्रवर्तिनः जे. बनर्जी इत्ययं च सम्मिलितः अभवत् ।

शाखासु न्युनाधिक्यं तस्य कारणं च[सम्पादयतु]

मूलतः शाखागणनया तस्य बलानुमानं भवितुम् अशक्यम् । तासु बह्व्यः सक्रियाः बहव्यश्च निष्क्रियाः शाखाः आसन् । निष्क्रियासु शाखासु मद्रास्-प्रदेशे सर्वाधिकसङ्ख्याः एवं सक्रिय शाखासु उ.प्रदेशस्य मुम्बई इत्यस्य एवं गुर्जरग्रामीण्यः शाखाः आसन् । एतासाम् गतिविधिनाम् आधारेण होम् रूल् इत्यस्य स्वाधिकारस्य याचनायै बृहदान्दोलनकरणस्य आसीत् । तदर्थं राजनैतिशिक्षणम्, राजनैतिककलहस्य च कार्यम् अतीव आवश्यकमासीत् अतः अरूडेल इत्ययं पत्रिकायाः माध्यमेन, राजनैतिशिक्षणस्य, पुस्तकालयानां निर्माणेन, तथा छात्रेभ्यः राजनैतिशिक्षायै च कक्षाः आयोजयन्ति स्म । तथा मित्रवर्गे ’होम् रूल्’ इत्यस्य आन्दोलने सदस्याः भवन्तु इति निवेद्य राजनैतिकं ज्ञानञ्च ददाति स्म । इत्थं बहुभिः शाखाभिः अस्य प्रचारः कृतः । राजनैतिकचर्चायै विशिष्टं ध्यानञ्च दत्तं । केचनमासपूर्वे लक्षत्रयं मुद्रितानि पत्राणि विक्रितानि । येन होम् रूल् आन्दोलनम् इत्यस्य प्रगतिः ज्ञायते । पत्रेषु सर्वकारस्य साम्प्रतभ्रष्टता एवं स्वराजसमर्थने तर्काः आसन् ।

सर्वकारस्य प्रतिबन्धः[सम्पादयतु]

तिलक कथनेन यदा कमपि विषयं नीत्वा देशव्यापी प्रतिरोधाह्वाहनं भवति, तदा लीग् इत्यस्य सर्वाः शाखाः तिलकं समर्थयन्ति स्म । १९१६ वर्षस्य नवम्बर-मासे एनी बेसन्ट् इत्यस्यै बरारमध्यप्रान्तयोः गमने प्रतिबन्धः कृतः। तदा अरुडेल् कथनेन लीग्-इत्यस्य सर्वाभिः शाखाभिः सम्मिल्य वायसरोय् इत्यस्मै, गृहसचिवाय च विरोधप्रस्तावः प्रेसितः । इत्थमेव १९१७ तमे वर्षे तिलकाय पञ्जाबदिल्ली-नगरयोः गमने प्रतिषेधः कृतः । तदापि शाखाभिः सर्वकाराय विरोधपत्राणि प्रेषितानि । इदं सर्वं दृष्ट्वा कोङ्ग्रेस-पक्षस्य अकर्मण्यतया क्षुब्धाः मृदुपन्थानः आन्दोलने सम्मिलिताः ।

आन्दोलने गोखले इत्यस्य योगदानम्[सम्पादयतु]

गोखले इत्यस्य “सर्वेन्ट ऑफ इण्डिया सोसैटि” इत्यस्यै आन्दोलनस्य सदस्य भवितुम् अनुज्ञा नासीत्, अतः भाषणपत्रविक्रयणाभ्याम् होम् रूल् आन्दोलनम् असमर्थयत् । उत्तरप्रदेशस्य अनेकैः राष्ट्रवादिभिः मृदुमार्गिभिः कोङ्ग्रेस-पक्षस्य सम्मेलनस्य सज्जतायै होम् रूल् लीग् इत्यस्य कार्यकर्तृभिः सह ग्रामेषु, नगरेषु च सभाः आयोजिताः । प्रायः सभाः पुस्तकालयेषु भवन्ति, येन छात्राः, व्यवसायिनः, अन्ये व्यापारसंलग्नाश्च सभां प्राप्नुयुः । एवं गोष्ठी आपणदिने भवति स्म चेत् कृषकाः अपि भागं गृहणन्ति स्म । एतासु गोष्ठिसु भारतस्य दारिद्र्यम् तथा अनुद्योगः एतौ विषयौ चर्चितौ भवतः । तत्र अतीतसमृद्धिं स्मारं-स्मारं यूरोप इत्यस्य स्वतन्त्रता आन्दोलनम् प्राकाशयत् । तत्र कार्यकर्तृभिः हिन्दीभाषायाः एव प्रयोगः कृतः । मृदुपथिनां होम् रूल् समर्थने आश्चर्यं नास्ति कारणं आन्दोलनमिदं तेषां राजनैतिकं शैक्षणिकं प्रचारमेव अकरोत् ।

लखनऊ अधिवेशनम्[सम्पादयतु]

१९१६ तमे वर्षे लखनऊ अधिवेशने होम् रूल् लीग् इत्यस्य समर्थकानां स्वशक्तिप्रदर्शनस्य अवसरः आसीत् । तिलकसमर्थकैः एका परम्परा निर्मिता यस्योपरि कोङ्ग्रेस-पक्षः बहुवर्षं यावत् स्थितवान् । तेन लखनऊ प्रापणे आरक्षितस्य रेलयानस्य नाम स्पेश्यल कोङ्ग्रेस इति प्रदत्तम् । अन्ये केचन होम् रूल् स्पेश्यल इति अददात् । अरूडेल् इत्यनेन उक्तमासीत् यद् – “सः लखनऊ अधिवेशनस्य सदस्यः भवितुं यथाशक्तिप्रयत्नं करिष्यतीति” ।

कोङ्ग्रेसलीग समझौता[सम्पादयतु]

लखनऊ प्रान्तस्य कोङ्ग्रेस-पक्षस्य अधिवेशने तिलकेन पुनः पक्षजनाः सम्मिलिताः । अध्यक्षेन अम्बिकाचरण मजूमदार इत्यनेन उक्तम् – १० वर्षेभ्यः अज्ञानविवादाभ्याम् अनुचितकारणाभ्याम् उभावपि पक्षौ ज्ञातवन्तौ यद् कलहेन पराजयः एकतयैव विजयः इति । अतः भ्रातरौ पुनर्मिलितौ । अधिवेशनेऽस्मिन् कोङ्ग्रेस-लीग् समाधानम् जातम् यद्–“ लखनऊ ऐक्ट ” इति नाम्ना प्रसिद्धम् । अधिवेशने एनी बेसन्ट् इत्यनया, तिलकेन च महत्वपूर्णम् योगदानं प्रदत्तम् । मदन मोहन मालवीयादयाः वरिष्ठनेतारः अस्य विरोधिनः आसन् । मुस्लिम् लीग् इत्यस्यै बहु महत्वप्रदाने तेषां विरोधः आसीत् । अतः अस्योत्तरे भारतीयराष्ट्रीयभावनायाः प्रतिनिधित्वेन - ’यदि स्वशासनाधिकारः केवलमुस्लिम्-समाजाय, राजदूतेभ्यः, वा यस्मै कस्मै अपि समाजाय दद्यात् तत्र मम विरोधः नास्ति, इदानीं स्वशसनाधिकारः एव ळक्ष्यम् इति तिलकः अवदत् । इदानीम् ब्रीटिश्-सर्वकारस्य विरोधे पारस्परिकी एकतायाः, जातीयएकतायाः ,विभिन्ननां राजनैतिकविचारकाराणां एकतायाः अपि आवश्यकता अस्ति । मुस्लिम-जनानाम् कृते भिन्ननिर्वाचनस्य सिद्धान्तस्य स्वीकारः विवादास्पदः आसीत् । तथापि तेषां मनस्सु बहुसङ्ख्यकाः अल्पसङ्ख्यकानामुपरि प्रभुत्वम् स्थापयन्ति इति चिन्तनम् न स्यादतः मुस्लिम् लीग् इत्यस्यै महत्वं दत्त्वा एकताम् अस्थापयत् । तिलकं जनाः रूढिवादिहिन्दू अमन्यत । सः भारतीय प्राचीनविद्यायाः प्रकाण्ड विद्वान् आसीदतः एतादृशि कथने सत्यपि अन्येषां विरोधकर्तुं बलं नासीत् ।

स्वशासनलक्ष्य संवैधानिक परिमार्जनस्य याचनम्[सम्पादयतु]

सदस्यानां मन्तव्येन लखनऊ इत्यस्य अधिवेशने संवैधानिकपरिमार्जनस्य पुनर्याचनम् कृतम् । तद् स्वशासनलक्ष्यप्राप्तौ साहाय्यकरम् आसीत् । एतस्यां याचनायां होम् रूल् लीग् इत्यस्य सदस्यानां सर्वमैच्छिकं नासीत् । तथापि कोङ्ग्रेस-पक्षस्यैकतायै विवादम् न कृतवन्तः । ते यया कयाऽपि रीत्या पक्षैकतां वाच्छन्ति । तिलकेन तु कोङ्ग्रेस-अधिवेशन निर्णितानां कार्यक्रमाणाम् परिष्काराय एकं कार्यकारि-संङ्घटनम् निर्मातुं प्रस्तावः स्थापितः । किन्तु मृदुमार्गिणां विरोधवशात् सर्वकारेण तद् प्रस्तावः तिरस्कृतः। वास्तविकरूपेण कोङ्ग्रेस-पक्षः अकर्मण्य मा भूत् , कार्यं कुर्यादिति तिलकः वाच्छति स्म । तुरीय वर्षान्ते १९२० तमे वर्षे महात्मागान्धी-इत्यनेन कोङ्ग्रेसपक्षस्य संविधानम् संशोध्य तादृक् रूपम् प्रदत्तं यद् कमपि आन्दोलनम् अधिकवर्षाणि यावत् चालयितुम् आवश्यकम् । विषयेऽस्मिन् तिलकप्रस्तावः मानीतुं योग्यः आसीदिति स्वीकृतम् ।

सर्वकारी दमनम् (सरकारी दमन)[सम्पादयतु]

होम् रूल् आन्दोलनस्य प्रभावं वर्धितं दृष्ट्वा सर्वकारस्य चिन्तितवृत्तिः स्वाभाविकीन आसीत् । एवं मद्रासप्रान्तस्य सर्वकारः अधिकवक्रतां दर्शयन् छात्राणां राजनैतिकसंङ्घटने प्रतिबन्धम् अघोषयत् । अतः सम्पूर्णप्रदेशे अस्य विरोधः जातः । एवं तथर्थं तिलकेनापि उक्तम् यद् – “युवावर्गस्य शक्तिप्रदर्शनेन वा देशप्रेमभावनया युवानः उत्तेजिताः भवन्ति, अतः सर्वकारः अबिभत्, प्रतिबन्धम् च अकरोत् । पुनः मद्रास-सर्वकारेण १९१७ तमे वर्षे जूनमासे एनी बेसन्ट्, जार्ज, अरुडेल एवं वी.पी.वाडिया- इत्येते कारागारं प्रेषिताः। येन मद्रास-सर्वकारं प्रति देशव्यापी प्रदर्शनं जातम् ।

बेसन्ट् आदीनां कारावासेन अन्ये अपि आन्दोलने सम्मिलिताः[सम्पादयतु]

बेसन्ट् आदीनां कारावासेन सर सुब्रमण्यम अय्यर इत्यनेन सर्वकारीय उपाधेः अस्वीकारः कृतः। मदन मोहन मालवीय इत्ययं, सुरेन्द्रनाथ बनर्जी-इत्युभ्यां सह महम्मदली जिन्ना सदृशः मृदुपाक्षिनेता ” होम् रुल् आन्दोलनम् सम्मिल्य एनी बेसन्ट् इत्यादिनां कारागार पूरणस्य विरोधम् अकरोत् । १९१७ तमे वर्षे जुलाई मासस्य २६ तमे दिनाङ्के कोङ्ग्रेस-पक्षस्य उपक्रमे एतेषां मुक्तिः न स्याच्चेत् शान्तिपूर्णं असहयोग-आन्दोलनं चालयितुं प्रान्तीय-कोङ्ग्रेस-पक्षयस्य अनुमत्यै अपृच्छत् । बरारमद्रासयोः पक्षाः अस्योपरि झटिति कार्यावाही भवेदिति इच्छन्ति स्म । किन्तु अन्यप्रान्तीयानां प्रतीक्षा कर्तुम् इच्छा आसीत् । महात्मनः कथनेन “शङ्करलाल बेकर” एवं जमनादास द्वारकाप्रसाद इत्येतौ द्विसहस्रजनानां हस्ताक्षराणि सङ्गृह्य सर्वकारविरोधिनी यात्रां कृत्वा एनी बेसन्ट् इत्यस्यै मिलितुम् इच्छुकौ स्तः । एताभ्यां स्वराजसमर्थने कृषिकानां हस्ताक्षराणां रक्षणम् आरब्धम् । एवं तदर्थं तौ गुर्जरप्रान्तस्य प्रत्येकनगरेषु प्रत्येकग्रामेषु गत्वा लीग् इत्यस्य शाखास्थापने साहाय्यम् कृतवन्तौ । इत्थं सर्वकारदमनेन आन्दोलने प्रगतिः अभवत् । एवं आन्दोलनकर्तारः उग्राः अभूवन् । अनया घटनया इङ्ग्लेण्ड-देशस्य सर्वकारेण स्वनीतौ परिवर्तनमानीतम् । ते समाधानवादिनः अभूवन् ।

माण्डेग्यू इत्यस्य ऐतिहासिकी घोषणा[सम्पादयतु]

घटनाम् अनुलक्ष्य नूतनगृहसचिवेन “माण्डेग्यू” इत्यनेन हाऊस ऑफ कोमन्स इत्यस्मिन् ऐतिहासिकी घोषणा कृता ।“ब्रिटिश् शासनस्य नीत्यनुसारं भारतप्रशासने भारतीयजनतायाः संयोगः भवेत्, स्वशासनाय विभिन्नसंस्थानां क्रमिकः विकासः भवेत्, येन ब्रिटीश्-साम्राज्य-संलग्ना उत्तरदायिनी सर्वकारः भवेदिति । कथनमिदं होम् रुल् आन्दोलनस्य याचनां देशद्रोहिणी नासीदिति असमर्थयत् । किन्तु तस्यार्थः इत्थमपिनासीद् यद् सर्वकारः स्वशासनस्थापनां स्व्यकरोत् । माण्डेग्यू इत्यस्य घोषणायां स्वशासनस्थापना तदैव भविष्यति यदा तस्य उचितावसरः आगच्छेदेवं समयः आगतः वा न इति सर्वकारेण निश्चीयते । ब्रिटीश्-सर्वकाराय एतदवकाशः अलमासीत् । एतेन स्पष्टमासीद्यद् निकटवर्तिने भविष्ये सत्ता भारतीयानां हस्ते न आगमिष्यति इति ।

बेसन्ट् इत्यस्याः अध्यक्षरूपेण चयनम्[सम्पादयतु]

तदानीं माण्डेग्यू घोषणया १९१७ वर्षस्य सप्टेम्बर-मासे एनी बेसन्ट् इत्यस्याः मुक्तिः जाता, तस्याः लोकप्रियता चरमसीमां च प्राप्ता । अतः दिसम्बर-मासे १९१७ तमे वर्षे तिलकस्य कथनेन सा अध्यक्षरूपेण चिता । किन्तु १९१८ तमे वर्षे होम् रुल् आन्दोलनम् शिथिलम् जातम् । एनी बेसन्ट् इत्यस्याः कारावासेन ये मृदुपाक्षिकाः मिलिताः तेऽपि निष्क्रियाः अभूवन् । सर्वकारेण परिवर्तनस्य आश्वासनं प्रदत्तम् । नेतारः आन्दोलनस्य आवश्यकतां नानुभवन्ति स्म । इतः परं व्यवस्थाविरोधी आन्दोलनचर्चयाऽपि रुष्टाः आसीत् । अतः एनी बेसन्ट् १९१८ वर्षस्य सप्टेम्बर-मासान्ते कोङ्ग्रेसपक्षस्य संङ्घटनम् अत्यजत् । सङ्घटने केचनपक्षनष्टारः, केचन पक्षविरोधिनः, केचन पक्षस्यदोषान् दृष्ट्वा कार्यवाहीकर्तुं च ऐच्छन् । इत्थम् एतादृक् त्रिप्रकारकानां जनानां कारणात् राष्ट्रव्यापी संङ्घनं न्यूनं वा मृतप्रायः जातम् । एतावतैः परिष्कारैः शान्तिप्रिय असहयोग आन्दोलनेन श्रीमती एनी बेसन्ट् नामापि दुविधायाम् आसीत् ।

तिलकस्य इङ्ग्लैन्ड गमनम्[सम्पादयतु]

ततः परं एनी बेसन्ट् इत्यस्याः शिथिलां नीतिं दृष्ट्वा तिलकः स्वरीत्या परिष्कारविरोधम् कृत्वा आन्दोलनयानम् वोढुं असमर्थः सन् वर्षान्ते इङ्ग्लैन्ड-देशम् अगच्छत् । तत्र तेन “इण्डियन अनरेस्ट” इत्यस्य लेखक चिराव इत्यस्य उपरि मानहानि अभियोगः स्थापितः आसीत् । तस्य अभियोगस्य कारणात् मासान् यावत् इङ्ग्लैण्ड-देशं न्यवसत् । उभयोः व्यस्ततायाः कारणात् होम् रुल् आन्दोलनम् नेतृत्वविहीनम् जातम् ।

आन्दोलनस्य उपलब्धिः[सम्पादयतु]

आन्दोलनस्य नेतृत्वविहीने सत्यपि आन्दोलनस्य उपलब्धिरूपाः भाविराष्ट्रिय आन्दोलनस्य सुरवीरयोद्धारः सज्जीकृताः । महात्मनः नेतृत्वे एते स्वतन्त्रतायाः अग्निं गृहित्वा अग्रे गताः । होम् रुल् आन्दोलनेन स्वशक्त्याः उत्तरप्रदेश, गुजरात, सिन्ध, मद्रास, मध्यप्रान्तः, बरार इत्यादयः क्षेत्राः राष्ट्रीयआन्दोलने योजिताः । इत्थम् होम् रुल् आन्दोलनं व्यर्थं न जातम् अपि तु भारतीयस्वतन्त्रता-सङ्ग्रामाय प्रभावम् सञ्चार्य, निद्रायमाणान् भारतीयान् च प्रबोध्य राष्ट्रीयआन्दोलनेन परिष्कारयोजनायै ब्रिटिश्-सर्वकारं विवशमकरोत् ।

"https://sa.wikipedia.org/w/index.php?title=होमरुल_आन्दोलनम्&oldid=370534" इत्यस्माद् प्रतिप्राप्तम्