बहिरन्तश्च भूतानाम्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१३.१५ बहिरन्तःअ च भूतां. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
बहिरन्तश्च भूतानामचरं चरमेव च ।
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ १५ ॥

अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य पञ्चदशः(१५) श्लोकः ।

पदच्छेदः[सम्पादयतु]

बहिः अन्तः च भूतानाम् अचरं चरम् एव च सूक्ष्मत्वात् तत् अविज्ञेयं दूरस्थं च अन्तिके च तत् ॥ १५ ॥

अन्वयः[सम्पादयतु]

श्लोकसङ्ख्या १७ द्रष्टव्यः ।

शब्दार्थः[सम्पादयतु]

श्लोकसङ्ख्या १७ द्रष्टव्यः ।

अर्थः[सम्पादयतु]

श्लोकसङ्ख्या १७ द्रष्टव्यः ।

श्लोकविशेषः[सम्पादयतु]

ब्रह्मणः लक्षणम् श्लोकचतुष्टेन मिलित्वा उच्यते । परस्परश्लोकानाम् अन्वयः वर्तते ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=बहिरन्तश्च_भूतानाम्...&oldid=418681" इत्यस्माद् प्रतिप्राप्तम्