१३. क्षेत्रक्षेत्रज्ञविभागयोगः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
गीतोपदेशः

अध्यायस्य तात्पर्यम्[सम्पादयतु]

श्लोकानाम् आवलिः[सम्पादयतु]

१३.०१ इदं शरीरं कौन्तेय….
१३.०२ क्षेत्रज्ञं चापि मां.
१३.०३ तत्क्षेत्रं यच्च यादृक्.. .
१३.०४ ऋषिभिर्बहुधा गीतं.
१३.०५ महाभूतान्यहंकारो.
१३.०६ इच्छा द्वेषः सुखं.
१३.०७ अमानित्वमदम्भित्वं.
१३.०८ इन्दियार्थेषु वैराग्यं.
१३.०९ असक्तिरनभिष्वङ्गः.
१३.१० मयि चानन्ययोगेन.
भगवद्गीतायाः अध्यायाः
  1. अर्जुनविषादयोगः
  2. सांख्ययोगः
  3. कर्मयोगः
  4. ज्ञानकर्मसंन्यासयोगः
  5. कर्मसंन्यासयोगः
  6. आत्मसंयमयोगः
  7. ज्ञानविज्ञानयोगः
  8. अक्षरब्रह्मयोगः
  9. राजविद्याराजगुह्ययोगः
  10. विभूतियोगः
  11. विश्वरूपदर्शनयोगः
  12. भक्तियोगः
  13. क्षेत्रक्षेत्रज्ञविभागयोगः
  14. गुणत्रयविभागयोगः
  15. पुरुषोत्तमयोगः
  16. दैवासुरसंपद्विभागयोगः
  17. श्रद्धात्रयविभागयोगः
  18. मोक्षसंन्यासयोगः
१३.११ अध्यात्मज्ञाननित्यं.
१३.१२ ज्ञेयं यत्तत्प्रवक्ष्यामि.
१३.१३ सर्वतः पाणिपादं.
१३.१४ सर्वेन्द्रियगुणाभासं.
१३.१५ बहिरन्तःअ च भूतां.
१३.१६ अविभक्तं च भूतें.
१३.१७ ज्योतिषामपि.
१३.१८ इति क्षेत्रं तथा.
१३.१९ प्रकृतिं पुरुषं चैव.
१३.२० कार्यकरणकर्तुत्वे .
१३.२१ पुरुषः प्रकृतिस्थो.
१३.२२ उपद्रष्टानुमन्ता च .
१३.२३ य एवं वेत्ति पुरुषं.
१३.२४ ध्यानेनात्मनि.
१३.२५ अन्ये त्वेवमजां.
१३.२६ यावत्सञ्जायते.
१३.२७ समं सर्वेषु भूतेषु.
१३.२८ समं पश्यन्
१३.२९ प्रकृत्यैव च .
१३.३० यदा भूतपृथग्भावं….
१३.३१ अनादित्वात् .
१३.३२ यथा सर्वगतं.
१३.३३ यथा प्रकाशयति.
१३.३४ क्षेत्रक्षेत्रज्ञयोरेव.

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]