न रूपमस्येह तथोप...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१५.३ न रुपमस्ये ह तथो…. इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठः ।
अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्त्वा ॥ ३ ॥

अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य तृतीयः(३) श्लोकः ।

पदच्छेदः[सम्पादयतु]

न रूपम् अस्य इह तथा उपलभ्यते न अन्तः न च आदिः न च सम्प्रतिष्ठः अश्वत्थम् एनं सुविरूढमूलम् असङ्गशस्त्रेण दृढेन छित्त्वा ॥ ३ ॥

अन्वयः[सम्पादयतु]

अग्रिमश्लोकः १५.४ ततः पदं तत्परिं….: द्रष्टव्यः ।

शब्दार्थः[सम्पादयतु]

अग्रिमश्लोकः १५.४ ततः पदं तत्परिं….: द्रष्टव्यः ।

अर्थः[सम्पादयतु]

अग्रिमश्लोकः १५.४ ततः पदं तत्परिं….: द्रष्टव्यः ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=न_रूपमस्येह_तथोप...&oldid=418630" इत्यस्माद् प्रतिप्राप्तम्