१७८९

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


१७८९ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् । अस्मिन् वर्षे प्रसिद्धः विज्ञानी रिचर्ड् ब्रैट् जन्म प्राप्नोत् । सः शरीरे विद्यमानानां रासायनिकांशानां रोगाणां च सम्बन्धः अस्ति इति संशोधितवान् । अग्रे सः शरीरे सङ्गृहीतानां द्रवाणां मूत्रकोशाणां च सम्बन्धः अस्ति इत्यपि संशोधितवान् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

अज्ञात-तिथीनां घटनाः[सम्पादयतु]

जन्मानि[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

निधनानि[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia


सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१७८९&oldid=420964" इत्यस्माद् प्रतिप्राप्तम्