त्रिविधा भवति श्रद्धा...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१७.२ त्रिविधा भवति इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः

श्रीभगवानुवाच -

त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।
सात्त्विकी राजसी चैव तामसी चेति तां श्रुणु ॥ २ ॥

अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य द्वितीयः(२) श्लोकः ।

पदच्छेदः[सम्पादयतु]

त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा सात्त्विकी राजसी च एव तामसी च इति तां श्रुणु ॥ २ ॥

अन्वयः[सम्पादयतु]

देहिनां स्वभावजा (या) श्रद्धा सा सात्त्विकी राजसी तामसी च इति त्रिविधा भवति, तां शृणु ।

शब्दार्थः[सम्पादयतु]

देहिनाम् = शरीरवताम्
स्वभावजा = स्वभावात् सञ्जाता
श्रद्धा = आस्था ।

अर्थः[सम्पादयतु]

प्राणिनां स्वभाववशात् या श्रद्धा भवति सा सात्त्विकी, राजसी, तामसी चेति त्रिविधा वर्तते । तद्विवृणोमि, शृणु ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]