१८२८

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


१८२८ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् । अस्मिन् वर्षे इङ्ग्लेण्ड्देशीया जीवविज्ञानिनी मेरी आनिङ्ग् नामिका पुरातनजीविनाम् अध्ययनं कृत्वा "टिरोड्याक्टिल्" नामकस्य दैत्याकारस्य "डैनोसारस्" इत्यस्य प्राणिनः अस्थीनि "लैम् रिजिस्" नामके ग्रामे प्रवासिभ्यः विक्रीणीते स्म ।

घटनाः[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

अज्ञात-तिथीनां घटनाः[सम्पादयतु]

जन्मानि[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

निधनानि[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia


सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१८२८&oldid=421004" इत्यस्माद् प्रतिप्राप्तम्