१८४२

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१८४२ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

अस्मिन् वर्षे जान् लाव्स् नामकः सल्फ्यूरिक्-आम्ले द्रवीकृतेन अस्थिना सस्यपोषणं समीचीनतया भवति इति संशोधितवान् ।
अस्मिन्नेव वर्षे एड्विन् चाड्विक् नामकः वासस्थानस्य रोगाणां च सम्बन्धः अस्ति इति संसोधितवान् । तं विषयं "स्यानिटरि कण्डीषन्स् आफ् दि लेबरिङ्ग् पाप्युलेषन्" इत्यस्यां कृतौ विवृणोत् अपि ।
अस्मिन् वर्षे अमेरिकादेशस्य जेफर्सन्-प्रदेशीयः डा क्राफर्ड् लाङ्ग् विश्वे प्रथमवारम् आण्टिसेप्टिक्-क्रमेण शस्त्रचिकित्साम् "ईथर्" इत्येतत् प्रज्ञाहीनौषधत्वेन उपयुज्य अकरोत् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

अज्ञात-तिथीनां घटनाः[सम्पादयतु]

जन्मानि[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

निधनानि[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia


सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१८४२&oldid=421018" इत्यस्माद् प्रतिप्राप्तम्