१८५३

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


१८५३ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् । अस्मिन् वर्षे ब्रिट्न्देशीयः अलेक्साण्डर् वुड् हैपोडर्मिक् नामकः औषधसूच्याः संशोधनम् अकरोत् ।

घटनाः[सम्पादयतु]

अस्मिन् वर्षे सुसन्ततेः संशोधकः फ्रान्सिस् गाल्टन् आफ्रिकाप्रवासस्य अनुभवान् अलिखत् ।
अस्मिन्नेव वर्षे भारते प्रथमवारं पोलोक्रीडा प्रतियोगितारुपेण सिलचर-नगरे अभूत् ।
अस्मिन् वर्षे अमेरिकादेशीया विश्वस्य प्रथमा महिलावैद्या एलिजबेत् ब्ल्याक्वेल् भगिन्या एमिल्या सह मिलित्वा वैद्यालयम् उदघाटयत् ।
अस्मिन् वर्षे प्रसवावसरे निश्चेतनौषधस्य प्रथमवारं प्रयोगकर्ता सर् जेम्स् सिम्सन् विक्टोरियाराज्ञ्याः आप्तवैद्यरूपेण नियुक्तः अभवत् ।

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

अज्ञात-तिथीनां घटनाः[सम्पादयतु]

जन्मानि[सम्पादयतु]

अस्मिन् वर्षे प्रसिद्धः भौतरसायनशास्त्रज्ञः आस्ट्टाल्ट् फ्रिडरिक् विल्हेल्म् जन्म प्राप्नोत् ।
अस्मिन्नेव वर्षे प्रसिद्धः एकाणूजीवशास्त्रज्ञः काल्मेट् लियान् चारल्स् आल्बर्ट् जन्म प्राप्नोत् ।
अस्मिन् वर्षे अनंगजीवनम् इत्यस्य संस्कृतनाटकस्य रचयिता कोटुङ्ङल्लूर् कोच्चुम्णित्तम्पुरान् जन्म प्राप्नोत् ।

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

निधनानि[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

अस्मिन् वर्षे नवम्बरमासे २१ तमे दिनाङ्के भारतस्य वीराङ्गनायाः झान्सीलक्ष्मीबाय्याः पतिः गङ्गाधररावः दिवङ्गतः ।

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१८५३&oldid=411493" इत्यस्माद् प्रतिप्राप्तम्