१८६३

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


१८६३ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अज्ञाततिथीनां घटनाः[सम्पादयतु]

अस्मिन् वर्षे ब्रिटन्देशीयः विलियम् आट्किन् "क्लिनिकल् थर्मोमीटर्" इत्यस्य उपकरणस्य उपयोगम् आरब्धवान् ।
अस्मिन्नेव वर्षे वाल् डेयर् नामकः "क्यान्सर्"रोगं तदानीन्तनया वैज्ञानिकरीत्या विवृणोत् ।
अस्मिन् वर्षे सुसन्ततेः संशोधकः जीवविज्ञानी फ्रान्सिस् गाल्टन् "मीटियोरोग्राफिक्” इति पुस्तकम् अलिखत् ।

जन्मानि[सम्पादयतु]

अस्मिन् वर्षे प्रख्यातः भौतविज्ञानी क्यालेण्डर् ह्यू लाङ्ग् बोर्न् जन्म प्राप्नोत् ।

जनवरी-मार्च्[सम्पादयतु]

अस्मिन् वर्षे जनवरिमासस्य १२ दिनाङ्के महापुरुषः स्वामी विवेकानन्दः भारतदेशस्य बङ्गप्रान्तस्य कोलकतानगरे जन्म प्राप्नोत् ।
अस्मिन् वर्षे फेब्रवरिमासस्य २१ तमे दिनाङ्के संस्कृतस्य महान् कविः आ॰ रा॰ राजराजवर्मा भारतदेशस्य केरलराज्यस्य चङ्ङनाश्शेरि इति प्रदेशे लक्ष्मीपुरस्थराजमन्दिरे जन्म प्राप्नोत् ।

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अस्मिन् वर्षे आगस्ट्मासे भारतदेशस्य गुजरातराज्यस्य सूरत्-नगरे प्रसिद्धः रसायनशास्त्रज्ञः प्रो. त्रिभुवनदास गज्जारः जन्म प्राप्नोत् ।

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

निधनानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१८६३&oldid=411503" इत्यस्माद् प्रतिप्राप्तम्