१८८३

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१८८३ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

अस्मिन् वर्षे एप्रिल्-मासस्य ५ दिनाङ्के "आम्लजनकं" प्रथमवारं द्रवीकृतम् ।
अस्मिन् वर्षे मेमासस्य २४ तमे दिनाङ्के अमेरिकादेशीयः ब्रूक्लिन् दोलासेतुः सञ्चारार्थं सज्जा अभवत् ।

जुलै-सेप्टेम्बर्[सम्पादयतु]

अस्मिन् वर्षे सेप्टेम्बर्-मासस्य १५ दिनाङ्के भारतस्य मुम्बईनगरे "बाम्बे न्याचुरल् हिस्टरि सोसैटि" आरब्धम् ।

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अज्ञाततिथीनां घटनाः[सम्पादयतु]

अस्मिन् वर्षे सुसन्ततेः संशोधकः फ्रान्सिस् गाल्टन् "उत्तमं मानसिकं सामर्थ्यं येषाम् अस्ति तादृशाणां स्त्रीपुरुषाणां द्वारा उत्तमस्य सन्ततेः एव अनुवर्तनं शक्यते" यत् तस्य क्रमस्य "सन्ततिविज्ञानम्” इति नामकरणम् अकरोत् ।

जन्मानि[सम्पादयतु]

अस्मिन् वर्षे भारतदेशस्य हरियाणप्रान्तस्य मसेन्द्रगडनगरे आधुनिकसंस्कृतसाहित्यरचयिता सूर्यनारायणशास्त्री जन्म प्राप्नोत् ।

जनवरी-मार्च्[सम्पादयतु]

अस्मिन् वर्षे जनवरिमासस्य १ दिनाङ्के जापान्देशस्य प्रधानमन्त्री इचिरो हतोयाम नामकः जन्म प्राप्नोत् ।
अस्मिन् वर्षे जनवरिमासस्य ३ दिनाङ्के "युनैटेड् किङ्ग्डं" देशस्य प्रधानमन्त्री क्लेमेण्ट् एट्ली जन्म प्राप्नोत् ।
अस्मिन् वर्षे मार्च्-मासस्य १९ दिनाङ्के "नोबेल्"प्रशस्त्या पुरस्कृतः ब्रिटिष्-रसायनशास्त्रज्ञः वाल्टर् हेवर्थ् नामकः जन्म प्राप्नोत् ।
अस्मिन् वर्षे मार्च्-मासस्य २३ तमे दिनाङ्के कन्नडस्य प्रसिद्धः कविः मञ्जेश्वर गोविन्द पै भारतदेशस्य कर्णाटकराज्यस्य दक्षिणकन्नडमण्डलस्य मङ्गळूरुनगरे समीपास्थे मञ्जेश्वरग्रामे जन्म प्राप्नोत् ।

एप्रिल्-जून्[सम्पादयतु]

अस्मिन् वर्षे एप्रिल्-मासस्य १५ दिनाङ्के आस्ट्रेलियादेशस्य प्रधानमन्त्री स्टान्लि ब्रूस् जन्म प्राप्नोत् ।
अस्मिन् वर्षे मेमासस्य २८ तमे दिनाङ्के भारतस्य महाराष्ट्र्स्य नासिक्प्रदेशे "भगूर्" इति ग्रामे विनायकदामोदरसावरकरः जन्म प्राप्नोत् ।
अस्मिन् वर्षे जून्-मासस्य २४ तमे दिनाङ्के आस्ट्रियादेशस्य भौतशास्त्रज्ञः, "नोबेल्"प्रशस्त्या पुरस्कृतः विक्टर् फ्राञ् हेस्स् नामकः जन्म प्राप्नोत् ।

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अस्मिन् वर्षे अक्टोबर्-मासस्य ८ दिनाङ्के श्वासोच्छ्वासस्य विषयस्य संशोधकः ओट्टो हेन्रिक् वार्बर्ग् जन्म प्राप्नोत् ।
अस्मिन् वर्षे अक्टोबर्-मासस्य २५ तमे दिनाङ्के "भारतस्य भूगर्भशास्त्रस्य पितामहः" इत्येव प्रसिद्धः भूगर्भशास्त्रज्ञः डा. डि. एन्. वाडिया जन्म प्राप्नोत् ।

निधनानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

अस्मिन् वर्षे फेब्रवरिमासस्य १७ दिनाङ्के भारतस्य प्रसिद्धः क्रान्तिकारी वासुदेव बलवन्त फड्के इहलोकम् अत्यजत् ।

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१८८३&oldid=411525" इत्यस्माद् प्रतिप्राप्तम्