१८८७

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१८८७ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अज्ञाततिथीनां घटनाः[सम्पादयतु]

अस्मिन् वर्षे स्विट्जर्लेण्ड्देशीयः डा युजेन् ए फ्रिक् नामकः काचेन "काण्टाक्ट्लेन्स्" निर्मितवान् ।
अस्मिन् वर्षे बेल्जियंदेशीयः कोशिकाविज्ञानी एडोर्ड् व्यान् बेनिडिन् नामकः सर्वेषु अपि जीविषु निर्दिष्टसंख्याकाः वर्णतन्तवः भवन्ति, लैङ्गिककोशेषु तस्याः संख्यायाः अर्धं यावत् वर्णतन्तवः (क्रोमोसोम्स्) भवन्ति इति संशोधितवान् ।
अस्मिन् वर्षे निल्सेन् तथा पेट्टेर्सेन् नामकौ परिशोधकौ क्षारातु ( sodium ) उपयुज्य टैटानियं चतुर्नीरेयस्य निर्नीरेयनं (dechlorination ) कृत्वा टैटानियस्य उत्पादनप्रक्रियां प्रकटितवन्तौ ।
अस्मिन् वर्षे भारतदेशस्य कर्णाटकराज्यस्य बेङ्गळूरुनगरे ८०० एकरेमिते स्थाने विस्तीर्णः तुदौरशैल्या 'बेङ्गलूरुप्रासादः’ निर्मितः ।

जन्मानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

अस्मिन् वर्षे मार्च्-मासस्य १७ दिनाङ्के कन्नडसाहित्यलोके "आधुनिकः सर्वज्ञः" इत्येव प्रख्यातः साहितिः, कविः, पत्रकारः डी वी जी (डी वी गुण्डप्पः) जन्म प्राप्नोत् ।
अस्मिन् वर्षे मार्च्-मासस्य २५ तमे दिनाङ्के कन्नडसाहित्यकारेषु अन्यतमा नञ्जनगूडु तिरुमलाम्बा जन्म प्राप्नोत् ।

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अस्मिन् वर्षे सेप्टेम्बर्-मासस्य १० दिनाङ्के भारतस्य भूतपूर्वगृहमन्त्री, स्वातन्त्र्ययोद्धा, भारतरत्नविभूषितःगोविन्दवल्लभ पन्थः जन्म प्राप्नोत् ।

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अस्मिन् वर्षे डिसेम्बर्-मासस्य २२ तमे दिनाङ्के भारतस्य प्रख्यातः गणितज्ञः श्रीनिवास रामानुजन् जन्म प्राप्नोत् ।
अस्मिन् वर्षे डिसेम्बर्-मासस्य २५ तमे दिनाङ्के कन्नडसाहितिषु अन्यतमः नारायण कस्तूरि जन्म प्राप्नोत् ।

निधनानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१८८७&oldid=411529" इत्यस्माद् प्रतिप्राप्तम्