यज्ञदानतपःकर्म...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(१८.०५ यज्ञदानतपःकर्म न इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ।
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ ५ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य पञ्चमः(५) श्लोकः ।

पदच्छेदः[सम्पादयतु]

यज्ञदानतपःकर्म न त्याज्यं कार्यम् एव तत् यज्ञः दानं तपः च एव पावनानि मनीषिणाम् ॥

अन्वयः[सम्पादयतु]

यज्ञदानतपःकर्म न त्याज्यं तत् कार्यम् एव । यज्ञः दानं तपः च एव मनीषिणां पावनानि ।

शब्दार्थः[सम्पादयतु]

यज्ञदानतपःकर्म = यागः दानं तपः च इति कर्म
कार्यम् = कर्तव्यम्
मनीषिणाम् = विदुषाम्
पावनानि = शुद्धिकराणि ।

अर्थः[सम्पादयतु]

यज्ञः दानं तपश्च इति एतत् कर्मत्रयं न सर्वथा वर्जनीयम् । तत् अवश्यं कर्तव्यम् । यतः तत् त्रिविधं कर्म मनीषिणां शुद्धिकरम् ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=यज्ञदानतपःकर्म...&oldid=418740" इत्यस्माद् प्रतिप्राप्तम्