१९०५

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१९०५ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

अस्मिन् वर्षे जून् मासस्य १२ दिनाङ्के गोपालकृष्णगोखले नेतृत्वे "Servants of India" इत्यस्याः सामाजिकसंस्थायाः स्थापना अभवत् ।

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अज्ञाततिथीनां घटनाः[सम्पादयतु]

अस्मिन् वर्षे रष्यादेशीयः विज्ञानी इलिच् मेच्निकाफ् नामकः "रक्ते विद्यमानानां "फ्यागोसैट्" इत्येतेषां कार्यस्य" संशोधनार्थं "नोबेल्"प्रशस्त्या पुरस्कृतः ।
अस्मिन् वर्षे फ्रेडरिक् ब्ल्याक्मन् नामकः सस्यविज्ञानी सस्यानां वर्धनस्य अवरोधकान् अंशान् संसोधितवान् ।
अस्मिन् वर्षे फ्रान्स्-देशीयौ आल्फ्रेड् बीने तथा थियोडोर् सैमन् नामकौ बालानां बुद्धिमत्तायाः परीक्षार्थं अनेकाः परीक्षाः सज्जीकृतवन्तौ ।
अस्मिन् वर्षे जर्मनीदेशीयः वैद्यविज्ञानी राबर्ट् कोख् क्षयरोगस्य कारणीभूतान् "ब्याक्तीरिया" नामकान् सूक्ष्मजीवीन् संशोध्य "नोबेल्"प्रशस्तिं प्राप्नोत् ।
अस्मिन् वर्षे तमिळुलिपिसदृशग्रन्थलिप्या लिखितः कौटिल्यस्य अर्थशास्त्रम् देवनागरीलिप्या पुनर्लिखित्वा श्यामशास्त्री लोकाय अर्पितवान् ।
अस्मिन् वर्षे प्रसिद्धः कृषिविज्ञानी डा. लेस्लि सि. कोल्मन् कोल्मन् टोराण्टो-विश्वविद्यालयतः वैद्यपदवीं प्राप्नोत् ।
अस्मिन् वर्षे कन्नडलेखकेषु अन्यतमस्य मुदवीडुकृष्णरायस्य कादम्बरी "चित्तूर मुत्तिगे" प्रकाशिता ।
अस्मिन् वर्षे भारतस्य संविधानस्य रचयितुः बि.आर्.अम्बेड्करस्य विवाहः रमाबाय्या सह जातः ।

जन्मानि[सम्पादयतु]

अस्मिन् वर्षे भारतस्य प्रसिद्धः चतुरङ्गक्रीडापटुः मीर् सुल्तान् खान् पञ्जाब्राज्ये "मित्था" इति प्रदेशे जन्म प्राप्नोत् ।
अस्मिन् वर्षे कर्णाटकस्य प्रसिद्धः कविः पु ति नरसिंहाचार्यः भारतदेशस्य कर्णाटकराज्यस्य "मेलुकोटे" इति प्रदेशे जन्म प्राप्नोत् ।
अस्मिन् वर्षे आधुनिक-संस्कृतमहाकाव्यरचयितृषु अन्यतमः श्रीकृष्णरामभट्टः भारतस्य राजस्थानराज्यस्य "जयपुरे" जन्म प्राप्नोत् ।
अस्मिन् वर्षे "मास्टर् हिरण्णयः" इत्येव प्रसिद्धः कन्नडवृत्तिनाटकरङ्गस्य प्रमुखेषु अन्यतमः, कन्नडभाषायाः लेखकः हिरण्णय्यः बेङ्गळूरुनगरे जन्म प्राप्नोत् ।

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

निधनानि[सम्पादयतु]

अस्मिन् वर्षे भारतस्य महान् दार्शनिकः समाज-सुधारकः रवीन्द्रनाथठाकुरस्य पिता देवेन्द्रनाथ ठाकुरः इहलोकम् अत्यजत् ।

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia


सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१९०५&oldid=432013" इत्यस्माद् प्रतिप्राप्तम्