१९०७

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१९०७ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अज्ञाततिथीनां घटनाः[सम्पादयतु]

अस्मिन् वर्षे अमेरिकादेशीयः रास् जि ह्यारिसन् नामकः प्रणिजीवकोशान् अङ्गांशान् च जीवेः शरीरात् बहिर्भगे वर्धनस्य तन्त्रं (इन्विट्रो) संशोधितवान् ।
अस्मिन् वर्षे जर्मनीदेशस्य "हैडल्बर्ग्" इत्यत्र आदिमानवस्य अवशेषाः प्राप्ताः ।
अस्मिन् वर्षे फ्रान्स्-देशियः चार्ल्स् लेवरन् नामकः विज्ञानी "मलेरियारोगस्य कारणीभूतानाम् आदिजीविनां" (पेट्रोजोव) संशोधनार्थं "नोबेल्"प्रशस्त्या पुरस्कृतः ।
अस्मिन् वर्षे ऐवान् पाव्लोव् नामकः विज्ञानी "परावर्तितप्रतिक्रियाणां" विषये स्वीयान् अभिप्रायान् प्राकटयत् ।
अस्मिन् वर्षे स्कौट् तथा गैड् संस्था आरब्धा ।
अस्मिन् वर्षे प्रख्यातः त्रिकोद्यमी, लेखकः, राज्यशास्त्रज्ञः "डी वी जी" इत्येव प्रसिद्धः डी.वी.गुण्डप्पः ”’भारती”’ नामिकां दिनपत्रिकाम् आरब्धवान् ।
अस्मिन् वर्षे आनुवंशिकविज्ञानस्य सिद्धपुरुषः थामस् हण्ट् मार्गन् "ड्रासोफिला” नामिकानां मक्षिकाणां वर्धनं पालनं च कुर्वन् संशोधनम् आरब्धवान् ।
अस्मिन् वर्षे कन्नडलेखकेषु अन्यतमस्य आलूरु वेङकटरावस्य "श्री विद्यारण्य चरित्रम्" नामकः ग्रन्थः प्रकाशितः ।
अस्मिन् वर्षे भारतस्य "सूरत्" नगरे प्रवृत्ते अधिवेशने काङ्ग्रेस् पक्षः तिलकस्य नेतृत्वे "घर्मदलः" इति गोखलेः नेतृत्ते "मृदुदलः" इति द्विधा विभक्तः ।
अस्मिन् वर्षे जून् २४ तमे दिनाङ्के मुम्बय्यां बालगङ्गाधरतिलकः बद्धः अभवत् आङ्ग्लसर्वकारेण ।

जन्मानि[सम्पादयतु]

अस्मिन् वर्षे हिन्दीभाषाया: महालेखिका, छायावादस्‍य प्रवर्तिका महादेवी वर्मा प्रयागनगरे जन्म प्राप्नोत् ।

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अस्मिन् वर्षे सप्ट्म्बरमासे २८ दिनाङ्के विद्यावतीकिषन्सिंहयोः तृतीयपुत्रत्वेन भारतस्य अप्रतिमः देशभक्तःम् क्रान्तिकारी भगत् सिंहः जन्म प्राप्नोत् ।

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

निधनानि[सम्पादयतु]

अस्मिन् वर्षे रख्यातः भौतविज्ञानी तथा गणितज्ञः च केल्विन् विलियं थाम्सन् लार्ड् मरणम् अवाप्नोत् ।

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१९०७&oldid=411552" इत्यस्माद् प्रतिप्राप्तम्