कार्पण्यदोषोपहतस्वभावः...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(२.०७ कार्पण्यदोषोपहतः… इत्यस्मात् पुनर्निर्दिष्टम्)
कार्पण्यदोषोपहतस्वभावः...


व्याकुलस्य अर्जुनस्य प्रार्थना
श्लोकसङ्ख्या २/७
श्लोकच्छन्दः उपजातिच्छन्दः
पूर्वश्लोकः न चैतद्विद्मः कतरन्नो...
अग्रिमश्लोकः नहि प्रपश्यामि...

कार्पण्यदोषोपहतस्वभावः () इत्यनेन श्लोकेन अर्जुनः कर्तव्याकर्तव्ययोः निर्णये स्वम् असमर्थं ज्ञात्वा व्याकुलमनसा भगवन्तं प्रार्थयते । पूर्वस्मिन् श्लोके युद्धोपरामनिर्णयं प्रति सन्देहं प्रदर्श्य अत्र भगवन्तं मार्गदर्शनाय अर्जुनः निवेदयति । सः प्रार्थयति यत्, कापुरुषतारूपिदोषयुक्तः, धर्मविषये मोहितान्तःकरणयुक्तः चाहं भवन्तं पृच्छामि यत्, यत्किमपि कल्याणकरम् अस्ति, तत् कथयतु । अहं भवतः शिष्यः अस्मि । भवतः शरणम् आगताय मह्यम् उपदेशं ददातु इति ।

श्लोकः[सम्पादयतु]

गीतोपदेशः
कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः ।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ ७ ॥

पदच्छेदः[सम्पादयतु]

कार्पण्यदोषोपहतस्वभावः, पृच्छामि, त्वाम्, धर्मसम्मूढचेताः । यत्, श्रेयः, स्यात्, निश्चितम्, ब्रूहि, तत्, मे, शिष्यः, ते, अहम्, शाधि, माम्, त्वाम्, प्रपन्नम्॥

अन्वयः[सम्पादयतु]

कार्पण्यदोषोपहतस्वभावः धर्मसम्मूढचेताः त्वां पृच्छामि यत् निश्चितं श्रेयः स्यात् तत् मे ब्रूहि । अहं ते शिष्यः । त्वां प्रपन्नं मां शाधि ।

शब्दार्थः[सम्पादयतु]

अन्वयः विवरणम् सरलसंस्कृतम्
कार्पण्यदोषोपहतस्वभावः अ.पुं.प्र.एक. लुब्धत्वदोषेण नष्टस्वभावः
पृच्छामि √प्रच्छ ज्ञीप्सायाम्-पर.कर्तरि, लट्.उपु.एक. प्रश्नं करोमि
त्वाम् युष्मद्-द.सर्व.द्वि.एक. भवन्तम्
धर्मसम्मूढचेताः धर्मसम्मूढचेतस्-स.पुं.प्र.एक. धर्मे मूढमनस्कः
मे अस्मद्-द.सर्व.ष.एक. मम
यत् युद्-द.सर्व.नपुं.प्र.एक. यत्
निश्चितं अ.नपुं.प्र.एक. असन्दिग्धं
श्रेयः श्रेयस्-स.नपुं.प्र.एक. हितम्
स्यात् √अस् भुवि-पर.कर्तरि, वि.लिङ्.प्रपु.एक. भवेत्
तत् तद्-द.सर्व.नपुं.द्वि.एक. तद्
ब्रूहि √ ब्रूञ् व्यक्तायां वाचि-पर.कर्तरि, लोट्.मपु.एक. वद
अहं अस्मद्-द.सर्व.प्र.एक. अहं
ते युष्मद्-द.सर्व.ष.एक. तव
शिष्यः अ.पुं.प्र.एक. शासनीयाः
त्वां युष्मद्-द.सर्व.द्वि.एक. त्वाम्
प्रपन्नम् अ.पुं.द्वि.एक. उपगतम्
मां अस्मद्-द.सर्व.द्वि.एक. माम्
शाधि √शासु अनुशिष्टौ-पर.कर्तरि, लोट्.मपु.एक. उपदिश ।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. यच्छ्रेयः = यत् + श्रेयः – श्चुत्वम्, छत्वसन्धिः
  2. स्यान्निश्चितम् = स्यात् + निश्चितम् - अनुनासिकसन्धिः
  3. तन्मे = तत् + मे – अनुनासिकसन्धिः
  4. शिष्यस्ते = शिष्यः + ते – विसर्गसन्धिः (सकारः)
  5. तेऽहम् = ते + अहम् - पूर्वरूपसन्धिः

समासः[सम्पादयतु]

  1. कार्पण्यदोषोपहतस्वभावः = कार्पण्यं दोषः कार्पण्यदोषः – कर्मधारयः ।

# कार्पण्यदोषेण उपहतः कार्पण्यदोषोपहतः – तृतीयातत्पुरुषः । # कार्पण्यदोषोपहतः स्वभावः यस्य सः – बहुव्रीहिः ।

  1. धर्मसम्मूढचेताः = धर्मे सम्मूढम् धर्मसम्मूढम् – सप्तमीतत्पुरुषः ।

# धर्मसम्मूढं चेतः यस्य सः – बहुव्रीहिः ।

कृदन्तः[सम्पादयतु]

  1. निश्चितम् = निस् + चि + क्त (कर्मणि)
  2. शिष्यः = शास् + क्यप् (कर्मणि) । शासनीयः इत्यर्थः ।
  3. प्रपन्नम् = प्र + पद् + क्त (कर्तरि)

अर्थः[सम्पादयतु]

एते सर्वे मदीयाः । तस्मात् एतेषां न किञ्चिदपि हानिः भवेत् इति लुब्धत्वेन दोषेण इदानीं मम विचारशक्तिः नष्टा अस्ति । धर्मविषये मम चेतः सम्मूढम् अस्ति । अतः पृच्छामि - इदानीं मम यत् असन्दिग्धं श्रेयः तत् त्वं वद । अहं त्वामेव शरणं गतः अस्मि । माम् उपदिश ।

भावार्थः [१][सम्पादयतु]

'कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः' – अत्र 'चेतस्'-शब्दः बुद्धिवाचकः अस्ति । यद्यपि युद्धोपरामस्य निर्णयः पूर्णतया योग्यः इति अर्जुनस्य मतं नासीत्, तथापि सः पापाद् रक्षणाय एतादृशम् उपायं चिन्तयन् आसीत् । अतः अत्र युद्धोपरामस्य निर्णयः तस्य कृते गुणः आसीत्, न तु कापुरुषतारूपः दोषः । परन्तु यदा भगवान् तस्य वचनानि हृदयदौबल्यस्य फलम् इति अवदत्, तदा अर्जुनः अपि स्वनिर्णयं प्रति सन्दिग्धः अभवत् । तस्य मनसि "युद्धोपरामस्य निर्णयः अयोग्यः" अस्ति इति विचारः समुद्भूतः । तस्य विचारे कापुरुषता एव अस्ति, या मे स्वभावानुगुणा न; किञ्च मम क्षात्रधर्मे दीनता, पलायनं च निषिद्धे स्तः [२] । कापुरुषतारूपं दोषं स्वस्मिन् स्वीकृत्य अर्जुनः श्रीकृष्णं कथयति यत्, एकत्र कापुरुषतारूपदोषेण क्षात्रस्वभावः माम् आवृतः, अपरत्र स्वबुद्ध्या धर्माधर्मयोः निर्णयं कर्तुम् अपि अहम् असमर्थः अस्मि इति ।

तृतीये श्लोके श्रीकृष्णः अर्जुनाय कापुरुषतां त्यक्त्वा युद्धं कर्तुम् आज्ञाम् अयच्छत् । ततः एतादृशस्य संशयस्य स्थानमेव न भवेत् । परन्तु अर्जुनस्य सम्मुखं परिवारस्य नाशः, पूज्यानां संहारः च पापकर्म आसीत् । अपरत्र युद्धं क्षात्रधर्म । उभयतः आपतितेन सङ्कटेन अर्जुनः धर्मसङ्कटम् अन्वभवत् । अतः सः स्वस्य कर्तव्यस्य, धर्मस्य च निर्णयं कथं करोमि ? इति भगवन्तं पृच्छति ।

'यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे' – अध्यायस्यास्य द्वितीये श्लोके भगवान् अर्जुनं कापुरुषम् अवदत् । तव आचरणम् 'अनार्यजुष्टम्' अस्ति इत्यपि अवदत् । आर्याः श्रेष्ठाः वा यस्मिन् स्वकल्याणं भवति, तदेव कार्यं कुर्वन्ति । एवं श्रुत्वा अर्जुनस्य मनसि श्रेष्ठपुरुषानुकरणस्य भावः उद्भूतः । स्वकल्याणेच्छायां जागृतायां सत्यां सः भगवन्तं स्वकल्याणस्य निश्चितं मार्गं पृच्छति । अर्जुनस्य हृदये विषादे सति अत्र सः स्वकल्याणस्य मार्गं पृच्छति इत्यनेन सिद्ध्यति यत्, मनुष्यः यस्यां स्थित्याम् अस्ति, तस्यां स्थित्यां सन्तोषेण तिष्ठति चेत्, सः स्ववास्तविकोद्देशं प्रति कदापि जागृतः न भवति इति । वास्तविकोद्देशस्य पूर्तिः तदैव भवति, यदा मनुष्यः स्वस्य वर्तमानस्थित्या असन्तुष्टः तस्यां स्थित्यां स्थातुं न काङ्क्षेत् ।

'शिष्यस्तेऽहम्' – स्वकल्याणस्य चर्चया अर्जुनस्य मनसि विचारः उद्भूतः यत्, कल्याणस्य चर्चा तु गुरोः सकाशम् एव भवति । सारथिना सह एतादृशेषु विषयेषु चर्चा न भवति । एवं श्रीकृष्णं प्रति रथित्वस्य भावः तस्य मनसि नस्यति । "हे अच्युत ! रथं मे उभयोः सेनयोः मध्ये स्थापय" इति पुरा दत्ताज्ञः अर्जुनः अधुना स्वकल्याणस्य उपदेशाय शिष्यो भूत्वा भगवन्तं निवेदयति ।

'शाधि मां त्वां प्रपन्नम्' – गुरुः तु ज्ञानं दास्यति, मार्गञ्च प्रदर्शयिष्यति, परन्तु मार्गदर्शनानुगुणं स्वकल्याणं तु शिष्येण साधनीयं भवति । अर्जुनः स्वयं स्वकल्याणस्य दायित्वं स्वीकर्तुं नेच्छति । यतः तावता तस्य कार्यसिद्धिः न भवेत् । अतः सः स्वकल्याणसिद्धेः दायित्वम् अपि गुरवे अयच्छत् । यदि अहं स्वकल्याणस्य दायित्वं गुरवे ददामि, तर्हि गुरुः स्वयं मे कल्याणं साधयिष्यति । अतः अर्जुनः 'अहं भवतः शरणम् आगतः, मह्यम् उपदेशं ददातु' इति कथयति ।

अत्र अर्जुनः 'त्वां प्रपन्नम्' इत्यस्य पदस्य उपयोगं करोति । अनेन पदेन अर्जुनः पूर्णतया श्रीकृष्णस्य शरणम् अङ्गीकर्तुं वदति, परन्तु इतोऽपि सः पूर्णतया श्रीकृष्णस्य शरणं न गतः । किञ्च सः 'शाधि माम्' इत्यस्य पदस्य उपयोगम् अपि करोति । अर्थात् शरणस्वीकारोत्तरं "मह्यम् उपदेशं ददातु" इत्यस्य कृते अवसरः एव नावशिष्यते । यतः शरणे स्वीकृते शिष्यस्य व्यक्तिगतं किमपि कर्तव्यं नावशिष्यते । अस्याध्यायस्य नवमे श्लोकेऽपि अर्जुनः 'न योत्स्ये' इत्यस्य पदस्य उपयोगं कृत्वा पूर्णतया शरणागतः न इति प्रकटयति । अत्र शरणदातृशरणार्थिनोः मध्ये शरणदाता यत् कारयेत्, तत् शरणार्थिना करणीयम् इति निश्चितं भवति । परन्तु अर्जुनः एतत् न ज्ञातवान् । अतः अग्रे श्रीकृष्णः 'मामेकं शरणं व्रज' इति वदति [३] । ततः अर्जुनः 'करिष्ये वचनं तव' इत्युक्त्वा पूर्णतया शरणागतिं स्वीकरोति [४]

श्लोकेऽस्मिन् अर्जुनः यद् अवद्त्, तस्य चतुर्धा विभागः भवति ।

  1. कार्पण्यदोषो... धर्मसम्मूढचेताः
  2. यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे
  3. शिष्यस्तेऽहम्
  4. शाधि मां त्वां प्रपन्नम्

प्रप्रथमम् अर्जुनः धर्म पृच्छति, द्वितीयवारं कल्याणस्य प्रार्थनां करोति, तृतीये शिष्यत्वं स्वीकरोति, अन्ते च शरणागतो भवति । एतेषु विचारे सति ज्ञायते यत्, मनुष्यः यं प्रश्नं करोति, सः उत्तरदाने स्वतन्त्रः भवति । मनुष्यः यस्मै प्रार्थनां करोति, तस्य (यं प्रार्थथ्यते, तस्य कृते) कृते उत्तरदानं दायित्वं भवति । शिष्ये जाते सति गुरौ शिष्यस्य कल्याणस्य विशेषदायित्वं भवति । शरणागतस्य उद्धाराय तु शरणदात्रा सम्मूर्णोद्योगः करणीयः भवति इति ।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
न चैतद्विद्मः कतरन्नो गरीयो...
कार्पण्यदोषोपहतस्वभावः... अग्रिमः
नहि प्रपश्यामि ममापनुद्याद्...
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. अर्जुनस्य प्रतिज्ञे द्वे न दैन्यं न पलायनम्
  3. गीता, अ. १८, श्लो. ६६
  4. गीता, अ. १८, श्लो. ७३

अधिकवाचनाय[सम्पादयतु]