अथ चैनं नित्यजातं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(२.२६ अथ चैनं नित्य… इत्यस्मात् पुनर्निर्दिष्टम्)
अथ चैनं नित्यजातं...


शोकः सर्वथा अयोग्यः
श्लोकसङ्ख्या २/२६
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः अव्यक्तोऽयमचिन्त्योऽयम्...
अग्रिमश्लोकः जातस्य हि ध्रुवो मृत्युः...

अथ चैनं नित्यजातम् () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः शोकस्य सर्वथा अयोग्यतां वर्णयति । पूर्वेषु त्रिषु श्लोकेषु आत्मनः नित्यतायाः सिद्धान्तम् उपस्थाप्य अत्र तस्य सिद्धान्तस्य अभावेऽपि शोको न करणीयः इति कथयति । सः कथयति यद्, हे महाबाहो ! यदि त्वम् एनं देहिनं नित्यजातत्वेन, नित्यमृतत्वेन चापि अङ्गीकरोषि, तर्ह्यपि त्वया शोकः न करणीयः एवेति ।

श्लोकः[सम्पादयतु]

गीतोपदेशः
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।
तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥ २६ ॥

पदच्छेदः[सम्पादयतु]

अथ, च, एनम्, नित्यजातम्, नित्यम्, वा, मन्यसे, मृतम् । तथा, अपि, त्वम्, महाबाहो, न, एवम्, शोचितुम्, अर्हसि ॥

अन्वयः[सम्पादयतु]

महाबाहो ! अथ च एनं नित्यजातं नित्यं वा मृतं मन्यसे तथापि त्वम् एवं शोचितुं न अर्हसि ।

शब्दार्थः[सम्पादयतु]

अन्वयः विवरणम् सरलसंस्कृतम्
अथ च अव्ययम् यदि पुनः
एनम् एतद्.द.सर्व.पुं.द्वि.एक. अमुम् देहिनम्
नित्यजातम् अ.पुं.द्वि.एक. सर्वदा जायमानम्
नित्यं अ.पुं.द्वि.एक. सदा
वा अव्ययम् वा
मृतम् अ.पुं.द्वि.एक. नष्टम्
मन्यसे √मन ज्ञाने-आत्म.कर्मणि, लट्.मपु.एक. चिन्तयसि
तथापि अव्ययम् एवमपि
महाबाहो उ.पुं.सम्बो.एक. दीर्घबाहो (अर्जुन)
त्वम् युष्मद्-द.सर्व.पं.एक. त्वम्
एवम् अव्ययम् इत्थम्
शोचितुम् तुमुन्नान्तम् अव्ययम् खेदितुम्
अव्ययम्
अर्हसि √अर्ह पूजायाम्-पर.कर्तरि, लट्.प्रपु.एक. योग्यः असि ।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. चैनम् = च + एनम् - वृद्धिसन्धिः
  2. तथापि = तथा + अपि - सवर्णदीर्घसन्धिः

समासः[सम्पादयतु]

  1. नित्यजातं = नित्यं जातः, तम् - सुप्समासः

कृदन्तः[सम्पादयतु]

  1. जातम् = जन् + क्त (कर्तरि)
  2. मृतम् = मृ + क्त (कर्तरि)

अर्थः[सम्पादयतु]

हे अर्जुन ! यदि पुनः त्वम् अयम् आत्मा सर्वदा जायते इति सर्वदा म्रियते इति वा मन्यसे तथापि एवं शोकम् अनुभवितुं नार्हसि ।

भाष्यार्थः[सम्पादयतु]

'अथ चैनं... शोचितुमर्हसि' – अत्र भगवान् पक्षान्तरस्यापि 'अथ च', 'मन्यसे' इत्येतयोः पदयोः उपस्थापनं करोति । यद्यपि वास्तविकता एषा एवास्ति यद्, देही अजन्मा, सनातनः च अस्ति इति, तथापि यदि त्वं तं सिद्धान्तम् अङ्गीकर्तुं नेच्छसि, तर्हि अपि ते शोकस्य विषयः नास्ति । किञ्च यः प्राप्तजन्मा, सः मरिष्यत्येव । यः प्राप्तमृत्युः, सः जनिष्यत्येव । तं नियमं परिवर्तयितुं न कोऽपि समर्थः । यदि बीजं भूमौ वपामः, तर्हि सः अङ्कुरं यच्छति । सः अङ्कुरः क्रमशः वृद्धः सन् वृक्षरूपी भवति । एतस्यां प्रक्रियायां सूक्ष्मतया चिन्तयामः चेत्, किं तद् बीजं क्षणमात्रम् अपि एकरूपम् अतिष्ठत् ? भूमौ तद् प्रप्रथमं कठोररूपं त्यक्त्वा मृदु अभवत् । ततः मृदुतां त्यक्त्वा अङ्कुरः अभवत् । ततश्च अङ्कुररूपं त्यक्त्वा वृक्षः अभवत् । अन्ततो गत्वा आयुष्ये समाप्ते शुष्कं जातम् । अनेन क्रमेण बीजम् एकस्मिन् क्षणेऽपि एकरूपं नातिष्ठत्, प्रत्येकं क्षणं तद् परिवर्तनशीलम् आसीत् । यदि तद् बीजम् एकक्षणम् अपि एकरूपम् अस्थास्यत्, तर्हि शुष्कवृक्षपर्यन्तस्य यात्रां पूर्णां नाकरिष्यत् । प्रथमस्य स्वरूपस्य त्यागोत्तरं द्वितीयरूपधारणं तस्य मृत्योः उत्तरं जन्म उच्यते । एवं तद्बीजं प्रतिक्षणं जन्म, मृत्युं च प्राप्नोति स्म । बीजवदेव शरीरम् अस्ति । सूक्ष्मतया पश्यामश्चेत्, वीर्यस्य रजन्या सह संयोगे सति गर्भः अभवत् । गर्भस्य विकासे क्रमशः बालरूपं प्रत्यक्षं समुद्भूतम् । ततः शरीरं जन्मोत्तरं क्रमशः वृद्धिं प्राप्य अन्ते मृतम् । तस्यां प्रक्रियायां शरीरम् एकक्षणम् अपि स्थिरं नातिष्ठत् । प्रत्येकं क्षणं तज्जन्म, मृत्युं च प्राप्नोत् । अतः भगवान् कथयति यद्, यदि त्वं शरीरवच्छरीरिणम् अपि जन्ममृत्युसहितं मन्यसे, तथापि शोकाय तु अवकाशः नास्ति इति ।

शाङ्करभाष्यम् [१][सम्पादयतु]

आत्मनः अनित्यत्वमभ्युपगम्य इदमुच्यते -

अथ च इति अभ्युपगमार्थः। एनं प्रकृतमात्मानं नित्यजातं लोकप्रसिद्ध्या प्रत्यनेकशरीरोत्पत्ति जातो जात इति मन्यसे तथा प्रतितत्तद्विनाशं नित्यं वा मन्यसे मृतं मृतो मृत इति तथापि तथाभावेऽपि आत्मनि त्वं महाबाहो न एवं शोचितुमर्हसि जन्मवतो नाशो नाशवतो जन्मश्चेत्येताववश्यंभाविनाविति।।

भाष्यार्थः[सम्पादयतु]

औपचारिकरूपेण आत्मनः अनित्यतां स्वीकृत्य अग्रे कथयति यद् –

'अथ', 'च' इत्येतयोः अव्यययोः औपचारिकताबोधकत्वं स्वीकर्तव्यम् । यद्यपि त्वम् एनम् आत्मानं सर्वदा जन्यमानम् अङ्गीकरोति, अर्थात् लोकप्रसिद्ध्यानुसारं प्रत्येकेषां शरीराणां जन्मना सह आत्मनः अपि जन्म भवति, तथा च शरीरे मृते आत्मा अपि म्रियते इति मन्यसे, तथापि नित्यं जन्ममृत्य्वोः चक्रे विद्यमानस्य आत्मनः कृतेऽपि हे महाबाहो त्वया शोकः न कर्तव्यः । किञ्च प्राप्तजन्मनः मृत्युः, मृतस्य च जन्म निश्चितम् अस्ति इति ।

रामानुजभाष्यम्[सम्पादयतु]

अथ नित्यजातं नित्यमृतं  देहम् एव  एनम्  आत्मानं  मनुषे  न देहातिरिक्तम् उक्तलक्षणं  तथापि  एवम् अतिमात्रं  शोचितुं न अर्हसि।  परिणामस्वभावस्य देहस्य उत्पत्तिविनाशयोः अवर्जनीयत्वात्।

भाष्यार्थः[सम्पादयतु]

यदि सर्वदा जन्ममानं, म्रियमाणं च शरीरमेव त्वम् आत्मत्वेन स्वीकरोषि, आत्मा शरीराद्भिन्नः उपर्युक्तैः लक्षणैः युक्तः इति यदि न स्वीकरोषि च, तर्ह्यपि त्वया एतादृशः अतिमात्रः शोकः अनुचितः । यतो हि परिवर्तनशीलस्य शरीरस्य उत्पत्तिः, विनाशश्च अनिवार्यौ स्तः ।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
अव्यक्तोऽयमचिन्त्योऽयम्...
अथ चैनं नित्यजातं... अग्रिमः
जातस्य हि ध्रुवो मृत्युः...
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अथ_चैनं_नित्यजातं...&oldid=403557" इत्यस्माद् प्रतिप्राप्तम्