हतो वा प्राप्स्यसि स्वर्गं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(२.३७ हतो वा प्राप्स्यसि… इत्यस्मात् पुनर्निर्दिष्टम्)
हतो वा प्राप्स्यसि स्वर्गं...


स्वधर्मे जयः उत पराजयः लाभकरः
श्लोकसङ्ख्या २/३७
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः अवाच्यवादांश्च...
अग्रिमश्लोकः सुखदुःखे समे कृत्वा...

हतो वा प्राप्स्यसि स्वर्गम् () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः स्वधर्मे जयः उत पराजयः लाभकरः भवति इति बोधयति । पूर्वस्मिन् श्लोके युद्धोपरामे सति शत्रवः किं करिष्यन्ति इति उक्त्वा अत्र युद्धे पराजयः उत जयः भवति, परन्तु ते लाभः अस्ति इति वदति । सः कथयति यद्, यदि त्वं युद्धे हतः, तर्हि स्वर्गं प्राप्स्यसि । यदि त्वं युद्धे विजितः, तर्ह्यपि राज्योपभोगं करिष्यसि । अतः हे कुन्तीनन्दन ! त्वं युद्धस्य निश्चयं कृत्वा उत्तिष्ठ इति ।

श्लोकः[सम्पादयतु]

गीतोपदेशः
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ ३७ ॥

पदच्छेदः[सम्पादयतु]

हतः, वा, प्राप्स्यसि, स्वर्गम्, जित्वा, वा, भोक्ष्यसे, महीम् । तस्मात्, उत्तिष्ठ, कौन्तेय, युद्धाय कृतनिश्चयः ॥

अन्वयः[सम्पादयतु]

कौन्तेय ! हतः वा स्वर्गं प्राप्स्यसि । जित्वा वा (स्थितः) महीं भोक्ष्यसे । तस्मात् युद्धाय कृतनिश्चयः उत्तिष्ठ ।

शब्दार्थः[सम्पादयतु]

अन्वयः विवरणम् सरलसंस्कृतम्
कौन्तेय अ.पुं.सम्बो.एक. अर्जुन !
हतः अ.पुं.प्र.एक. मारितः वा
वा अव्ययम्
स्वर्गम् अ.नपुं.द्वि.एक. स्वर्गलोकम्
प्राप्स्यसि प्र+आप्लृ व्याप्तौ-पर.कर्तरि, लृट्.मपु.एक. लप्स्यसे
जित्वा क्त्वान्तम् अव्ययम् पराजित्य
वा अव्ययम् वा (स्थितः)
महीम् ई.स्त्री.द्वि.एक. भूमिम्
भोक्ष्यसे √भुज पालनाभ्यव्यवहारयोः-आत्म.कर्तरि, लृट्.मपु.एक. अनुभविष्यसि
तस्मात् तद्-द.सर्व.पुं.पं.एक. अतः
युद्धाय अ.नपुं.च.एक. योद्धुम्
कृतनिश्चयः अ.पुं.प्र.एक. निश्चयं कृत्वा
उत्तिष्ठ उद+√स्था अवस्थाने-पर.कर्तरि, लोट्.मपु.एक. सन्नद्धो भव ।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. हतो वा = हेतः वा – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः
  2. तस्मादुत्तिष्ठ = तस्मात् + उत्तिष्ठ – जश्त्वसन्धिः

समासः[सम्पादयतु]

  1. कृतनिश्चयः = कृतः निश्चयः येन, सः – बहुव्रीहिः ।

कृदन्तः[सम्पादयतु]

  1. जित्वा = जि + क्त्वा

अर्थः[सम्पादयतु]

हे कुन्तीपुत्र ! युद्धे त्वं यदि म्रियसे तर्हि चिन्ता न कर्तव्या । यतः तेन त्वं स्वर्गं प्राप्स्यसि । अथ जयं प्राप्स्यसि तदा तु भूम्याः आधिपत्यं तव भविष्यति । उभयथापि तव श्रेयः एव भविष्यति । तस्मात् युद्धं करिष्यामि एव इति निश्चयं कृत्वा तदर्थं सन्नद्धो भव ।

भावार्थः [१][सम्पादयतु]

'हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम्' – पुरा अर्जुनः अवदत् यद्, वयं युद्धे जेष्यामः उत मरिष्यामः इति [२] । अर्जुनस्य तस्य सन्देहस्य प्रत्युत्तरं यच्छन् भगवान् अत्र युद्धस्य लाभं वदति । सः कथयति यद्, यदि युद्धे कर्णादिभिः त्वं मरिष्यसि, तर्हि त्वं स्वर्गं गमिष्यसि । यदि युद्धे त्वं जेष्यसि, तर्हि राज्यम् उपभोक्ष्यते । एवम् उभयतः लाभः अस्ति । तात्पर्यम् अस्ति यद्, युद्धे कृते उभयतः तव लाभः अस्ति, परन्तु यद्धे अकृते सर्वत्र ते हानिः । अतः त्वया युद्धं करणीयम् इति ।

'तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः' – अस्याध्यायस्य आरम्भे भगवान् अर्जुनाय युद्धं कर्तुम् आज्ञापयत् [३] । परन्तु अर्जुनस्य युद्धोपरामस्य विचारः अस्ति । अतः अर्जुनस्य मनसि सन्देहः उद्भूतः यद्, युद्धं योग्यम् उत न इति । अतः अत्र भगवान् तस्य सन्देहं नाशयितुं स्पष्टतया वदति यद्, युद्धस्य निश्चयं कृत्वा सर्वान् सन्देहान् त्यज इति ।

शाङ्करभाष्यम् [४][सम्पादयतु]

युद्धे पुनः क्रियमाणे कर्णादिभिः -

हतो वा प्राप्स्यसि स्वर्गम्  हतः सन् स्वर्गं प्राप्स्यसि।  जित्वा वा  कर्णादीन् शूरान्  भोक्ष्यसे महीम् । उभयथापि तव लाभ एवेत्यभिप्रायः। यत एवं  तस्मात् उत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः  जेष्यामि शत्रून् मरिष्यामि वा इति निश्चयं कृत्वेत्यर्थः।।

भाष्यार्थः[सम्पादयतु]

पक्षान्तरे कर्णादिभिः वीरैः सह युद्धे कृते सति –

अथवा यदि त्वं युद्धे तैः मरिष्यसि, तर्हि स्वर्गं प्राप्स्यसि । अथवा कर्णादिवीरान् जित्वा त्वं पृथिव्याः राज्यं प्राप्स्यसि । तात्पर्यम् अस्ति यद्, युद्धे जयपराजयोः ते लाभः अस्ति इति । एवम् अस्ति अतः हे कौन्तेय ! युद्धाय कृतनिश्चयः भूत्वा उत्तिष्ठ । अर्थात् अहं शत्रुषु विषयं प्राप्स्यामि उत मरिष्यामि इति निश्चयं कृत्वा उत्तिष्ठ इति ।

रामानुजभाष्यम् [५][सम्पादयतु]

अतः शूरस्य आत्मना परेषां हननम् आत्मनो वा परैः हननम् उभयम् अपि श्रेयसे भवति इति आह -

धर्मयुद्धे परैः हतः चेत् तत एव परमनिःश्रेयसं  प्राप्स्यसि  परान् वा हत्वा अकण्टकं राज्यं  भोक्ष्यसे।  अनभिसंहितफलस्य युद्धाख्यस्य धर्मस्य परमनिःश्रेयसोपायत्वात् तत् च परमनिःश्रेयसं प्राप्स्यसि।  तस्माद्   युद्धाय  उद्योगः परमपुरुषार्थलक्षणमोक्षसाधनम् इति निश्चित्य तदर्थम्  उत्तिष्ठ।  कुन्तीपुत्रस्य तव एतद् एव युक्तम् इत्यभिप्रायः।

भाष्यार्थः[सम्पादयतु]

अतः वीरेभ्यः स्वेन अन्यस्य वधम् अन्येन वा स्वस्य वधम् एव वरम् इत्येव कल्याणप्रदम् इति कथयति –

धर्मयुद्धे त्वं यदि अन्यैः हतः, तर्हि परमकल्याणं प्राप्स्यसि । अपरत्र सर्वान् मारयित्वा निष्कण्टकं राज्यम् उपभोक्ष्यसे । तथा च फलाभिसन्धिरहितं युद्धकर्म परमकल्याणस्य प्राप्तेः उपायः अस्ति । अतः त्वमपि तत् परमकल्याणं प्राप्स्यसि । अतः युद्धाय उद्योगः परमपुरुषार्थरूपिणः मोक्षस्य साधनम् अस्ति । मनसि एतादृशं निश्चयं कृत्वा युद्धाय उत्तिष्ठ । 'कौन्तेय' इत्यनेन सम्बोधनेन अत्र भवता सङ्केतितं यद्, तुभ्यं कुन्तीपुत्राय एतदेव उचितम् अस्ति इति ।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
अवाच्यवादांश्च बहून्...
हतो वा प्राप्स्यसि स्वर्गं... अग्रिमः
सुखदुःखे समे कृत्वा...
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. गीता, अ. २, श्लो. ६
  3. गीता, अ. २, श्लो. ३
  4. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  5. रामानुजभाष्यम्

अधिकवाचनाय[सम्पादयतु]