कामात्मानः स्वर्गपरा…

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(२.४३ कामात्मानः… इत्यस्मात् पुनर्निर्दिष्टम्)
कामात्मानः स्वर्गपरा…


बुद्धयः अनन्ताः कथम् ?
श्लोकसङ्ख्या २/४३
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः यामिमां पुष्पितां वाचं…
अग्रिमश्लोकः भोगैश्वर्यप्रसक्तानां...

कामात्मानः स्वर्गपरा () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अव्यवसायिनः मनुष्यस्य अनन्ताः बुद्धयः कथम् इति वर्णयति । पूर्वस्मिन् श्लोके भगवान् मनुष्यस्य अनन्तबुद्धेः वर्णनम् आरभते, अत्र तस्य श्लोकस्य अन्वयोऽपि भवति । पूर्वस्य, अस्य श्लोकस्य च अन्वयः अग्रिमेण श्लोकेन सह अस्त्यत्र । अतः अग्रिमे भोगैश्वर्यप्रसक्तानां... इत्यस्मिन् श्लोके भावार्थः उक्तः ।

श्लोकः[सम्पादयतु]

गीतोपदेशः
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम्।
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति॥४३॥

पदच्छेदः[सम्पादयतु]

कामात्मानः, स्वर्गपराः, जन्मकर्मफलप्रदाम् । क्रियाविशेष, बहुलाम्, भोग, ऐश्वर्य, गतिम् ॥

अन्वयः[सम्पादयतु]

कामात्मानः स्वर्गपराः जन्मकर्मफलप्रदां भोगैश्वर्यगतिं प्रति क्रियाविशेषबहुलाम्।

शब्दार्थः[सम्पादयतु]

अन्वयः विवरणम् सरलसंस्कृतम्
कामात्मानः कामात्मन्-न.पुं.प्र.बहु. कामैः कलुषिताः
स्वर्गपराः अ.पुं.प्र.बहु. स्वर्गं इच्छन्ति ये
जन्मकर्मफलप्रदाम् आ.स्त्री.द्वि.एक. जन्म तथा कर्मफलं प्रदाम्
भोगैश्वर्यगतिं इ.स्त्री.द्वि.एक. भोगानाम् ऐश्वर्यानां साधनं
प्रति अव्ययम् प्रति
क्रियाविशेषबहुलाम् आ.स्त्री.द्वि.एक. विविधाः क्रियाः प्रकृष्टं वाक्यं वदन्ति

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. स्वर्गपरा जन्म... = सर्वर्गपराः + जन्म... – विसर्गसन्धिः (लोपः)

समासः[सम्पादयतु]

  1. कामात्मनः = कामः एव आत्मा येषां, ते – बहुव्रीहिः ।
  2. स्वर्गपराः = स्वर्गः एव परः येषां, ते – बहुव्रीहिः ।
  3. जन्मकर्मफलप्रदाम् = कर्मणः फलम् कर्मफलम् – षष्ठीतत्पुरुषः ।
  4. जन्म च कर्मफले च जन्मकर्मफले – द्वन्द्वः ।
  5. जन्मकर्मफलयोः प्रदा, ताम् – षष्ठीतत्पुरुषः ।

अर्थः[सम्पादयतु]

वेदवाक्यानां विमर्शकाः केचन पुरुषाः सन्ति । ते तु विषयेषु आसक्ताः, स्वर्गम् अपेक्षमाणाः, तदतिरिक्तं फलमेव नास्ति इति वदन्तश्च श्रुतेः तात्पर्यं न जानन्ति । अत एव ते नानाविधैः यागादिभिः या साध्यते, या च जननं कर्मफलानुभवश्चेति संसारचक्रे पातयति, तादृश्यां गृहवाहनादिविषयाणां प्राप्तौ निष्फलामपि सफलामिव भासमानां वाचं व्याहरन्ति ।

शाङ्करभाष्यम् [१][सम्पादयतु]

ते च -

कामात्मानः  कामस्वभावाः कामपरा इत्यर्थः।  स्वर्गपराः  स्वर्गः परः पुरुषार्थः येषां ते स्वर्गपराः स्वर्गप्रधानाः।  जन्मकर्मफलप्रदां  कर्मणः फलं कर्मफलं जन्मैव कर्मफलं जन्मकर्मफलं तत् प्रददातीति जन्मकर्मफलप्रदा तां वाचम्। प्रवदन्ति इत्यनुषज्यते।  क्रियाविशेषबहुलां  क्रियाणां विशेषाः क्रियाविशेषाः ते बहुला यस्यां वाचि तां स्वर्गपशुपुत्राद्यर्थाः यया वाचा बाहुल्येन प्रकाश्यन्ते।  भोगैश्वर्यगतिं   प्रति  भोगश्च ऐश्वर्यं च भोगैश्वर्ये तयोर्गतिः प्राप्तिः भोगैश्वर्यगतिः तां प्रति साधनभूताः ये क्रियाविशेषाः तद्बहुलां तां वाचं प्रवदन्तः मूढाः संसारे परिवर्तन्ते इत्यभिप्रायः।।

भाष्यार्थः[सम्पादयतु]

ते अविवेकिनः च –

कामात्मा इत्युक्ते भोगकामनाः एव येषां स्वभावः, तादृशाः भोगपरायणाः । स्वर्गः एव येषां प्रधानं लक्ष्यम् अस्ति, अर्थाद् स्वर्गप्राप्तिः एव येभ्यः परमपुरुषार्थः अस्ति, ते स्वर्गपराः । एते भोगपरायणाः, स्वर्गपराः च पुरुषाः सर्वदा जन्मरूपिणः कर्मफलस्य दात्रीं वाणीम् एव वदन्ति । कर्मणः फलम् इत्युक्ते 'कर्मफलम्' । जन्मरूपं कर्मफलम् इति 'जन्मकर्मफलम्' उच्यते । तस्य जन्मकर्मफलस्य दात्री 'जन्मकर्मफलप्रदा' इति उच्यते । अर्थाद् ते भोगपरायणाः, स्वर्गपराः पुरुषाः सर्वदा जन्मकर्मफलप्रदां वाणीम् एव वदन्ति इत्यर्थः । भोगैश्वर्यप्राप्त्यै याः क्रियाः सन्ति, तासाम् अनेके क्रियाभेदाः सन्ति । तेषां क्रियाभेदानां वर्णनं यस्यां वाण्याम् अधिकं भवेत्, अर्थाद् स्वर्ग-पशु-पुत्रादीनाम् अनेकपदार्थानां यया वाण्या आधिक्येन उपस्थापनं भवेत्, तादृशीं क्रियाभेदान् उपस्थापिकां वाणीम् उच्यमानाः ते मूढाः पौनःपुन्येन संसारसचक्रे भ्रमन्ति इति अभिप्रायः ।

रामानुजभाष्यम् [२][सम्पादयतु]

अथ काम्यकर्माधिकृतान् निन्दति -

याम् इमां पुष्पितां  पुष्पमात्रफलाम् आपातरमणीयां  वाचम् अविपश्चितः  अल्पज्ञा भोगैश्वर्यगतिं प्रति वर्तमानां प्रवदन्ति वेदवादरताः  वेदेषु ये स्वर्गादिफलवादाः तेषु सक्ताः  न अन्यद् अस्ति इति   वादिनः  तत्सङ्गातिरेकेण स्वर्गा देः अधिकं फलं न अन्यद् अस्ति इति वदन्तः।  कामात्मानः  कामप्रवणमनसः  स्वर्गपराः  स्वर्गपरायणाः स्वर्गादिफलावसाने पुन र्जन्मकर्मा ख्य फलप्रदां क्रियाविशेषबहुलां  तत्त्वज्ञानरहिततया क्रियाविशेषप्रचुरां तेषां  भोगैश्वर्यगतिं प्रति  वर्तमानां याम् इमां वाचं ये प्रवदन्ति इति सम्बन्धः।

भाष्यार्थः[सम्पादयतु]

अधुना काम्यकर्मणाम् अधिकारिणां निन्दां करोति –

वेदवादरताः वेदेषु यानि स्वार्गादिफलद्योतकानि वाक्यानि उक्तानि, तेषु आसक्तानाम् अज्ञानिनां तेषु फलेषु आसक्तिः भवतीति । तस्याः आसक्तेः आधिक्यम् एतावद् अस्ति यत्, स्वार्गात् महत्तरम् अन्यत् किमपि नास्ति इति ते विचिन्तयन्ति । कामात्मा भोगासक्तचित्ताः स्वर्गपरायणाः पुरुषाः स्वर्गादिफलानाम् उपभोगोत्तरं पुनः जन्म एवं कर्मरूपं फलं दात्रीं, भोगैश्वर्यस्य प्रतिपादनकर्त्रीं वाणीं वदन्ति । ते पुरुषाश्च अनेकप्रकारकाणां क्रियाणां भेदयुक्ताम् अर्थात् तत्त्वज्ञानरहितत्वाद्, यस्यां क्रियाभोगानां प्राचुर्यम् अस्ति, तादृशीं पुष्पिताम् आपातरमणीयां वाणीं वदन्ति । एवम् अग्रिमेण 'याम् इमां वाचं प्रवदन्ति' इत्यनेन श्लोकेन सह एतस्य श्लोकस्य सम्बन्धः अस्ति ।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
यामिमां पुष्पितां वाचं…
कामात्मानः स्वर्गपरा… अग्रिमः
भोगैश्वर्यप्रसक्तानां...
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  2. रामानुजभाष्यम्

अधिकवाचनाय[सम्पादयतु]