इन्द्रियाणि मनो बुद्धिः...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(३.४० इन्द्रियाणि मनो इत्यस्मात् पुनर्निर्दिष्टम्)

श्लोकः[सम्पादयतु]

()

गीतोपदेशः
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ।
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥ ४० ॥

अयं भगवद्गीतायाः तृतीयोध्यायस्य कर्मयोगस्य चत्वारिंशत्तमः (४०) श्लोकः ।

पदच्छेदः[सम्पादयतु]

इन्द्रियाणि मनः बुद्धिःअस्य अधिष्ठानमुच्यते एतैः विमोहयति एषः ज्ञानम् आवृत्य देहिनम् ॥ ४० ॥

अन्वयः[सम्पादयतु]

इन्द्रियाणि, मनः, बुद्धिश्च अस्य अधिष्ठानम् उच्यते । एषः (कामः) एतैः ज्ञानम् आवृत्य देहिनं विमोहयति ।

शब्दार्थः[सम्पादयतु]

अन्वयः सरलसंस्कृतम्
इन्द्रियाणि नेत्रादीनि
मनः चित्तम्
बुद्धिश्च धीः च
अस्य एतस्य कामस्य
अधिष्ठानम् आश्रयः
उच्यते कथ्यते
एषः एषः कामः
एतैः एभिः
ज्ञानम् ज्ञानम्
आवृत्य आच्छाद्य
देहिनम् शरीरिणम्
विमोहयति विविधं मोहयति ।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. मनो बुद्धिः = मनः + बुद्धिः – जश्त्वसन्धिः
  2. बुद्धिरस्य = बुद्धिः + अस्य – विसर्गसन्धिः (रेफः)
  3. विमोहयत्येषः = विमोहयति + एषः – यण्सन्धिः
  4. एतैर्विमोहयति = एतै + विमोहयति – विसर्गसन्धिः (रेफः)

कृदन्तः[सम्पादयतु]

  1. अधिष्ठानम् = अधि + स्था + ल्युट् (अधिकरणे)
  2. आवृत्य = आङ् + वृतु + ल्यप्

अर्थः[सम्पादयतु]

पञ्चेन्द्रियाणि, मनः, बुद्धिः च कामस्य आश्रयाः सन्ति । एषः कामः एभिः पञ्चभिः इन्द्रियैः ज्ञानम् आच्छाद्य शरीरिणं विमोहयति ।

शाङ्करभाष्यम्[सम्पादयतु]

किमधिष्ठानः पुनः कामो ज्ञनस्यावणत्वेन वैरी सर्वस्येत्यपेक्षायामाह, ज्ञाते हि शत्रोरधिष्ठाने सुख्न शत्रुनिबर्हणं कर्तुं शक्यत इति-इन्द्रियाणीति। इन्द्रियाणिमनो बुद्धिश्चास्य कामस्याधिष्ठानमाश्रय उच्यते, एतैरिन्द्रियादिभिराश्रयैर्विमोहयति विविधं मोहयत्येष कामो ज्ञानमावृत्याच्छद्य देहिनं शरीरिणम्।।40।।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
आवृतं ज्ञानमेतेन...
इन्द्रियाणि मनो बुद्धिः... अग्रिमः
तस्मात्त्वमिन्द्रियाण्यादौ...
कर्मयोगः

१) ज्यायसी चेत्कर्मणस्ते... २) व्यामिश्रेणेव वाक्येन... ३) लोकेऽस्मिन् द्विविधा निष्ठा... ४) न कर्मणामनारम्भात्... ५) न हि कश्चित्क्षणमपि... ६) कर्मेन्द्रियाणि संयम्य... ७) यस्त्विन्द्रियाणि मनसा... ८) नियतं कुरु कर्म त्वं... ९) यज्ञार्थात्कर्मणोऽन्यत्र... १०) सहयज्ञाः प्रजाः सृष्ट्वा... ११) देवान्भावयतानेन... १२) इष्टान्भोगान् हि वो देवा... १३) यज्ञशिष्टाशिनः सन्तो... १४) अन्नाद्भवन्ति भूतानि... १५) कर्म ब्रह्मोद्भवं विद्धि... १६) एवं प्रवर्तितं चक्रं... १७) यस्त्वात्मरतिरेव स्यात्... १८) नैव तस्य कृतेनार्थो... १९) तस्मादसक्तः सततम्... २०) कर्मणैव हि संसिद्धिम्... २१) यद्यदाचरति श्रेष्ठः... २२) न मे पार्थास्ति कर्तव्यं... २३) यदि ह्यहं न वर्तेयं... २४) उत्सीदेयुरिमे लोका... २५) सक्ताः कर्मण्यविद्वांसो... २६) न बुद्धिभेदं जनयेद्... २७) प्रकृतेः क्रियमाणानि... २८) तत्त्ववित्तु महाबाहो... २९) प्रकृतेर्गुणसम्मूढाः... ३०) मयि सर्वाणि कर्माणि... ३१) ये मे मतमिदं नित्यम्... ३२) ये त्वेतदभ्यसूयन्तो... ३३) सदृशं चेष्टते स्वस्याः... ३४) इन्द्रियस्येन्द्रियस्यार्थे... ३५) श्रेयान्स्वधर्मो विगुणः ३६) अथ केन प्रयुक्तोऽयं... ३७) काम एष क्रोध एष... ३८) धूमेनाव्रियते वह्निः... ३९) आवृतं ज्ञानमेतेन... ४०) इन्द्रियाणि मनो बुद्धिः... ४१) तस्मात्त्वमिन्द्रियाण्यादौ... ४२) इन्द्रियाणि पराण्याहुः... ४३) एवं बुद्धेः परं बुद्ध्वा...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]